SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २७४ हितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचमाध्ययनं. नितापमंधतमसं दुष्प्रतरं पुरुत्तरं महांतं विशालं नरकं महापापोदयाति । तत्र च नरके कर्वमधस्तिर्यक् सर्वतः समाहितः सम्यगाहितोव्यवस्थापितोग्निर्जाज्वलतीति । पच्यते च । (समूसिजनगणीकियांइ) यत्र नरके सम्यगूवैश्रितः समुद्रितोऽग्निःप्रज्वलति तं तथाजूतं नरकं वराकाव्रजति. ॥ ११ ॥ किंचान्यत् (जंसिगुहाएइत्यादि) यस्मिन्नरके ऽतिगतोऽसुमान् गुहायामित्युष्टिकाकतौ नरके प्रवेशितोज्वलनेऽग्नावतिवृत्तीवेदनानि नूतत्वात्स्वरुतं कुश्चरितमजानन लुप्तप्रझोऽपगतावधिविवेकोदंदह्यते । तथा सदा सर्वकालं पुनः करुणप्रायं कृत्स्नं वा धर्मस्थानमुलस्थानं तापस्थानमित्यर्थः । (गाढंति ) अत्यर्थमु पनीतं ढौ कितं पुष्कतकर्मकारिणां यत् स्थानं तत्ते व्रजति । पुनरपि तदेव विशिनष्टि । अ तिःखरूपोधर्मः स्वजावोयस्मिन्निति । इदमुक्तं नवति । अदिनिमेषमात्रमपि का नत स्य फुःखस्य विश्रामइति । तमुक्तं । अलि णिमीलणमेत्तं पनि सुहं उरकमेव पडिबई ॥ णिरए ऐरश्याणं, अहोणिसं पञ्चमाणाणं ॥ १ ॥ १५ ॥ चत्तारि अगणिन समारनित्ता,जेहिं कूरकम्मा नितविति बाल॥ ते तब चिति नितप्पमाणा, मबावजीवंतुवजोतिपत्ता ॥१३॥ सं तवणं नाम महादितावं, ते नारया जब असादुकम्मा॥ दबेदि पाएदिय बंधिळणं, फलगंवतबंति कुहाडदबा ॥२४॥ अर्थ-( चत्तारिअगणि समारनित्ता के) चारदिशे चार अग्नी समारंनीने एटले प्रज्वलित करीने (जेहिं के०) जे नरकावासने विषे (कूरकम्मा के०) क्रूरकर्मना कर नार एवा परमाधार्मिको ते (अनितविंतिबालके०) अज्ञानी एवा बापडा नारकीने तपावे (तेतबचितिनितप्पमाणाके) तेनारकी त्यां पूर्वोक्त रीते ताप सहन करता कदर्थता अत्यंत दुःख भोगवता बतां घणा काल सुधी रहे कोनीरे तोके (मनावजीवंतुवजोति पत्ता के०) जेम जीवता मत्स्य अग्नी पासे मूक्या बता अत्यंत तापनु फुःख पामे पण परवश पणाने लीधे त्यांथी नासी शके नही, तेमते नारकी पण जाणी लेवा. ॥ १३ ॥ (संतबर्णनाम के०) त्यां ते नरकमांहे नारकीने त्राबवा छेदवानुं जे स्थानक ते केवुले तोके (महानितापं के०) सर्वने महा सुःखकारण (जब के०) ज्यां (असादुकम्मा के०) असाधुकर्मि एवा परमाधार्मिको (कुहाडहबा के०) हाथमां कुहाडो लश्ने (तेनारया के०) ते नारकीनने पकडीने (हबेहि पाएहियबंधि कणंके० ) तेना हाथ तथा पग बांधी(फलगंवतबंति के०)काष्टनी पेरे त्रा लेदे. ॥१४॥ ॥दीपिका-(चत्तारित्ति) चतसृष्वपि दिनु चतुरोग्नीन् समारन्य प्रज्वाव्य यत्र नरके क्रूरक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy