SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २०८ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचमाध्ययनं. ॥ टीका - किंचान्यत् । ( तेहिचेत्यादि ) तस्मिंश्च महायातनास्थाननरके । तमेव वि शिनष्टि । नारकाणां लोलने सम्यक् प्रगाढोव्याप्तोनृतः सतथा तस्मिन्नर के शीतार्ता: संतो गाढमत्यर्थ तमग्न व्रजंति । तत्राप्यग्निस्थानेऽ निडुर्गे दह्यमानाः सातं सुखं मनाग पि नलचंते । खरहितोनिरंतरोऽनितापोदाहोयेषांते खरहितानितापास्तथापि तान्नार कास्तेनरकपालास्तापर्यतीत्यर्थः । तप्ततैजाग्निना दहंतीति ॥ १७ ॥ यपिच (सेसुई त्यादि ) शब्दोऽथशब्दार्थे । यथानंतरं तेषां नारकाणां नरकपालैरौरैः कदर्थ्यमानाना नयानको हाहारवप्रचुरप्राक्रंदनशब्दोनगरवधश्व श्रूयते समाकर्ण्यते दुःखेन पीमयो नीताच्चरितानि करुणाप्रधानानि यानि पदानि हामातस्तात कष्टमनाथोहं शरणागत स्तव त्रायस्व मामित्येवमादीनां पदानां तत्र नरके शब्दः श्रूयते । नदीमुदयप्राप्तं कटुवि पाकं कर्म येषां तथोदीर्णकर्माणोनरकपाला मिथ्यात्व हास्य रत्यादीनामुदये वर्तमानाः पुनः पुनर्बहुशस्ते ( सरहं तित्ति) सरनसं सोत्साहं नारकान् खयंत्यतस्तदसह्यं नानाविधैरुपा यैः खमसात वेदनीयमुत्पादयंतीति ॥ १८ ॥ पाणेदिणं पावविन जयंति, तं से पवस्कामि जदा तहे ॥ दं मोहें तचा सरयंति बाला, सवेहिं हि पुरा करहिं ॥१॥ ते हम्म माणा परगे पडंति, पुन्ने पुरुवस्स महानितावे ॥ ते तच चिति रुवनकी, तुहंति कम्मोवगया किमीहिं ॥ २० ॥ अर्थ- वाक्यालंकारे (पाणेहिपावविजयंति के ० ) ते पापिष्ट परमाधार्मिको नार की प्राणीना इंडी विमुक्त करे उपांग वेगलाकरे ( तंसेपवरका मिजहात हेां के० ) ते ना रकीने एटला दुःख सावास्ते करे तेना कारण तमने यथा तथ्य कहुंटुं ( ता के ० ) त्यां (मेहिं के० ) दुःख विशेष एटले पाउला नवना करेला कर्म तेने ( सरयंति ho ) संजारीने तेनरकपाल पुरुषो तेने कहेके परे बापडा तें पूर्वजवने विषे मांसन क्षण, मद्यपान, जीवघात, मृषावाद, चोरी, परस्त्रीगमन, करखाने, ते सांप्रत ताहारे उद याव्या, तेने योगे तुं दुःख जोगवेढे, माटे ग्राम सावास्ते खारडेडे. एरीते ( बाला के 0 ) ते परमाधार्मिक पुरुषो (सवेहिं के०) सर्वथा प्रकारे ( दंगेहि के० ) ते नारकीने दुःखरूप दमेकरी (पुराकए हिंके ० ) पूर्वकृत कर्मना उदय थकी पीडा करे. ॥ १ ॥ (तेहम्म माला र पति के ० ) ते नारकी हणाया थका पांचशे योजन उंचा नबलीने नरकने एकदे से पडे ते नरक केवाले तोके ( पुन्नेरुवस्स महानितावे के० ) इष्टरूप माहातापे करी पूर्णबे, नाना प्रकारना दुःख तथा मल सहितळे, (तेत चितिरूवनरकी के० ) Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy