SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २६ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचमाध्ययनं. इयंखेतंजालाई केवइयंखेतंपास गोयमाणोबहुययरं खेनंजालइलो बहुययत्तरंपास इत्तरियमेवखेत्तं जाण इत्तरियमेवपासइइत्यादि । तथा तीव्रोडुःसहः खदिरांगार महारा शितापादनंतगुणोऽनितापः संतापोयस्मिन् सतीव्रानितापस्तस्मिन् एवंनूते नरके बहुवेद dsपरित्यक्तविषया निष्वंगाः स्वकृतकर्मगुरवः पतंति तत्र च नानारूपा वेदनाः समनुनवं ति । तथाचोक्तं । अखंडिय विसय सुहो, पडइयविज्ञाय सिवि सिहा विहे | संसारोदहिव लयं, सुमिडुः खागरे निरए ॥ १ ॥ पायक्कतोरबजमुह, कुहरुव नियंरु दिरगंडू से करख चुक हा विरिक्कं विवदेह दे ॥ २ ॥ जंतंतर निकंतु, बसंतसंसदन रियदिशि विवरे ॥ म तुम्फिड्डियस मुलं तसीस हिसंथाए ॥ ३ ॥ सुक्कक्कंद कडाडु, क्कदंतक्कयकयंत कम्मंते ॥ मू लविनित्तु खित्तु, ६ देह णित्तं तपझारे ॥ ४ ॥ बधयारडुग्गं बंधणायारडु-दर किलेसे ॥ निन्नकरचरणसंकर, रुहित्व साडुग्गमप्पवते ॥ ५ ॥ गि६मुहद्दिनरिक, तबंधलो मुकंविरकबंधे ॥ दडगहियतत्तसंडा, सयग्गविसुमुस्कुमियजीहो ॥ ६ ॥ निरकंकु सग्गकड़िय, कंटयरुरकग्गजकरसरीरे ॥ निमिसंतरंपि डल्लह, सुरकेवरके डुःखमि ॥ ७ ॥ इनीस मिलिए, पडं तिजे विविहसत्तवहिनिरया ॥ सवनहायनरा, जयंमिकयपावसं घाया ॥ ॥ इत्यादि ॥ ३ ॥ किंचान्यत् । ( तिवंत सेत्यादि ) । तथा तीव्रमति निरनुकं पं रौइपरिणामतया हिंसायां प्रवृत्तः । त्रस्यंती तित्रसा दीं दियाद यस्तांस्तथा स्थावरांश्च पृथिवीकायादीन यः कश्चिन्महामोहोदयवर्ती हिनस्ति व्यापादयति । यात्मसुखंप्रतीत्य स्वशरीरसुखरुते नानाविधैरुपायैर्यः प्राणिनां नूषक उपमर्दकारी नवति तथा प्रदत्त मपहर्तुं शीलमस्याऽसावदत्तहारी परव्यापहारकस्तथा न शिक्षते नान्यसति । नादत्ते ( से वित्ति ) सेवनीयस्यात्म हितैषिणा सदनुष्ठाने यस्य संयमस्य किंचिदिति । एतडु तं नवति । पापोदयादिरतिपरिणामं काकमांसादेरपि मनागपि नविधत्ते इति ॥ ४ ॥ पानि पाणे बहुतिवाती, निघते घातमुवेति बाले ॥ पिदो पिसं गछति अंतकाले, प्रदोसिरं कट्ट नवेइ डुग्गं ॥ ५॥ हा हिं दहनिंदणं ददेति, सद्दे सुपिता परदम्मिया ॥ ते नारगान नयन्निसन्ना, कंखति कन्नामदिसं वयामो ॥ ६ ॥ अर्थ - ( पाग प्रि०) प्रागल्निक एटले धृष्टपणे पापनेविषे निशंकतो ( पाणेबदुति वाती के ० ) बहुन प्राणानतिपाती घणाप्रालीजनो व्यतिपाती विनाशक एटले जीवघात क, धृष्टपणे बोलनार शास्त्रमांहे जे हिंसाते हिंसा नहीं एवा वचननो बोलनार (निते ho) निवृत्त एटले क्रोध थकी उपशम्यो नथी, एवो बतो (बालेके ०) बाल एटले ज्ञा Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy