SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. शहए नी (घात के० ) नरक्ने (उपैतिके०) पामे (अंतकालेके०) अंतकाले एटले मरणका ले (अहोसिरंकटु के. ) नीचं मस्तक करी (णिहोणिसं के०) अधोगतियें अंधकारने विषे (गलतिके०) जाय (उग्गंके०) उर्ग विषम स्थानके दनदनादिक फुःखने (नवे के)पामे॥५॥ हवे ते नारकी पर्याप्त नावे पोहोता थका परमाधार्मिकना शब्द सानले ते कहेले (हणके०) मुजरादिके करी हणो (बिंदहके०) खङ्गादिकेकरी लेदो (निंदणंके०) शूलादिके करी नेदो (दहेतिके) अनीये करी बालो इत्यादिक करणने कुःखकारी एवा (परहम्मियाणं के०) परमाधार्मिकना (सद्देके०) शब्दने (सुर्णिताके० ) सांजलीने (ते नारगा के०) ते नारकी (जयनिन्नसन्नाके०) नयेकरीने नाश पाम्याडे संझा एटले मनव्यापार जेना तथा गात्र पण नागा एवा बतां (कंरकंतिके० ) एवी वांबना करेके (कन्नामदिसंवयामो के०) कांदिशंव्रजामः एटले अमे कयी दिशाये नाशी जश्ये के ज्यां गया थका अमने नय टली जाय. ॥ ६ ॥ ॥ दीपिका-प्रागल्यं धाष्टय विद्यते यस्य स प्रागल्नी बहूनां प्राणिनामतिपाती हिंस कः सर्प हिंसादिवत् अनिवृत्तः कदाचिदप्यनुपशांतः सन् घातं नरकमुपैति बालःस थं तकालेन्यक नीचैः (निसंति) अंधकारंगति स्वपापेनाधःशिरःकत्वा उर्ग विषमं पीडास्था नमुपैति ॥ ५ ॥ हतंमुजरादिना, निन्नखड़ादिना निनं शूलादिना दग्धं वन्दिना । पंवा क्यालंकारे । तदेवंनूतान् परमाधार्मिकाणां शब्दान् शएवंति श्रुत्वा वा ते नारकानयेन निन्ना नष्टा संज्ञा येषां ते तथा कांदिशं ब्रजेम इति कांदंति ॥ ६॥ ॥ टीका-तथा (पागनिपाणेइत्यादि)। प्रागल्भ्यं ध्याष्टय तदिद्यते यस्य सप्रागल्नी बहूनां प्राणिनां प्राणानतीव पातयितुं शीलमस्य सनवत्यतिपाती। एतउक्तं नवति । थ तिपात्यपि प्राणिनः प्राणानतिधाष्टो वदति । यथा वेदानिहिता हिंसाऽहिंसैव नवति।त था राझामयं धर्मोयत आखेटकेन विनोद क्रिया । यदिवा। नमांसनणे दोषो,न मद्ये न च मेथुने । प्रवृत्तिरेषा नूतानां, निवृत्तिस्तुमहाफलाइत्यादि । तदेवं क्रूरसिंहरूलसर्पवत् प्रकृत्यै प्राणातिपातानुष्ठायी अनिवृतः कदाचिदप्यनुपशांतः क्रोधामिना दह्यमानोयदिवा लुब्धकमत्स्या दिवधकजीविकाप्रसक्तः सर्वदा परिणामपरिणतोऽनुपांतोहन्यते प्राणिनः स्वकृतकर्मविपाकेन यस्मिन् सघातोनरकस्तमुपसामीप्येनैति । याति कोबालोऽज्ञो राग पोदयवर्ती सोंतकाले मरणकाले (निहोति ) न्यगधस्तात् (णिसंति) यधोंधकारं गलती त्यर्थः । यथा तेन पुश्चरितेनाधः शिरःकृत्वा ऊर्ग वषमं यातनास्थानमुपैति अवाशिरा न रके पततीत्यर्थः ॥ ५॥ सांप्रतं पुनरपि नरकांतर्वर्तिनोनारका यदनुजवंति तदर्शयितुमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy