SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. २६ 'मिसंधयारे एटले महाधंधकार सहित ज्यां बांखे करी काज देखाय नही मात्र अवधिज्ञाने करी थोड़े थोड़ें घुकनी पेरे देखे थने (तिबानितावेनरएपडंतिके०) ज्यां खेरना अंगाराथी अनंतगणो ताप एवा नरकनेविषे पडे ॥३॥ (तिवंतसेके०) जे पुरुष तीव्रपणे करी बेंडीयादिक त्रस (पाणिणोके०) जीव थने (थावरेयाके) एथवीकायादिक स्थावर जीव तेने (जे हिंसतियायसुहंपडुचके०) येहिनस्तिथात्मसुखंप्रतीत्य एटले जे पुरुष सदाकाल स्वात्मसुखनो अर्थ जाणी करीने हणे तथा (जेसूसएहोश्के)जे प्राणीउनु उपमईन कर नार होय तथा (अदत्तहारीके०) परव्यापहारक एटले थदत्तदाननो लेनार होय तथा (णसिरकतीसेयवियस्सकिंचिके०) नशिक्ष्यतेसेवनीयस्य किंचित् एटले सेववा योग्य एवा जे व्रत पञ्चखाणादिक डे ते नकरे अर्थात् थविरति बतोज रहे परंतु काकमांसादि कनी पण विरति करी शके नही. ॥ ४ ॥ दीपिका-ये केचिदालाथज्ञाजीवितार्थिनः संयमजीवितार्थन पापानि कर्माणि रौ जाः कुर्वति ते नरके पचंति । यउक्तमागमे । केहमनंतेजीवानेरश्यताएकाम्मंपकरती ति । किंनूते नरके । घोररूपे यतिनयानके तथा (तमिसंधयारेत्ति) बहुलसमोंधकारे य त्रात्मापि नोपलन्यते केवलमव धिनापि मंदमंदमुलकाश्वान्दि पश्यति । तथा चागमः । काहलेसेणंनंतेणेरइकएहस्संनेरश्चंपाणिहाऐनहिणा सबातासमन्नासमनिलोएमा णीकेवश्यंखेनं जाणपास इत्तिरियमेवखेत्तं जाणपास इत्यादि । पुनः किंनूते न रके । तीब्रोकुःसहः खादिरांगारमहाराशितापादनंतगुणानितापः संतापोयस्मिन् स तीव्रानितापस्तस्मिन् ॥३॥ तीव्र निर्दयोयस्त्रसान् दीडियादीन स्थावरांश्च पृथ्वीकायादी न हिनस्ति हंति यात्मसुखं प्रतीत्य स्वशरीरसुखरुते यः प्राणिनां सूषकनपमर्दकारी अदत्तहारी यदत्तग्राही सन शिक्ष्ते नान्यसति (सेय विधस्तत्ति) सेवनीयस्य संयमस्य किंचित् मांसादेरपि निवर्ततइत्यर्थः ॥ ४ ॥ ॥ टीका-यथाप्रतिज्ञातमाह । (जेकेइत्यादि) ये केचन महारंपरिग्रहपंचेंझ्यिवध पिशितनणादिके सावद्यानुष्ठाने प्रवृत्ताबालाघज्ञारागषोत्कटास्तिर्यग्मनुष्याइहास्मि न्संसारेऽसंयमजीवितार्थिनः पापोपादाननूतानि कर्मास्यनुष्ठानानि रौशः प्राणिनां जयोत्पादकत्वेन नयानक हिंसानृतादीनि कर्माणि कुर्वति तएवंनूतास्तीव्रपापोदय वर्तिनोघोररूपेऽत्यंतनयानके (तमिसंधयारेत्ति ) बदुलतमोंधकारे यत्रात्मापि नोप लन्यते चकुषा केवलमवधिनापि मंदमंदमुलूकाश्वाह्नि पश्यति । तथाचागमः । कण्ह लेसेणंनंतेणेरइएकाहश्लेस्संणेरश्चंपारणयाएनहिणासव समंतासमनिलोएमाणेकेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy