SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २६६ वितीय सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचमाध्ययनं. नाइत्येवं पृष्टः सुधर्मस्वाम्याह । यदेतजगवताऽहं दृष्टस्तदेतत्केवलिनमतीतानागतवर्त मानसूक्ष्मव्यवहितपदार्थवेदिनं महर्षिमुग्रतपश्चरणकारिणमनुकूलप्रतिकूलोपसर्गसहिम्म श्रीमन्महावीरवर्धमानस्वामिनं पुरस्तात्पूर्व दृष्टवानस्मि । यथा कथं किंजूतावनितापा न्वितानरकानरकावासानवंतीत्येतदजानतोमे मम हेमुने जानन् पूर्वमेव केवलं ज्ञा नेनाऽवगबन ब्रूहि कथय । कथंतु केन प्रकारेण किमनुष्ठायिनः। नुरिति वित।। बालाथ झाहिताहितप्राप्तिविवेकर हितास्तेषु नरकेषूपसामीप्येन तद्योग्यकर्मोपादानतया यांति गति ॥ १॥ किंनूताश्च तत्र गतानां वेदनाः प्रापुष्यंतीत्येतच्चाह । (पृष्टवानिति ) (त था एवंमइत्यादि) एवमनंतरोक्तं मया विनेयेनोपगम्य दृष्टोमहाश्चतुस्त्रिंशद तिशयरूपो ऽनुनावोमाहात्म्यं यस्य स तथा प्रश्नोत्तरकालं चेदं वक्ष्यमाणं।मोति वाक्यालंकारे। केव । लालोकेन परिज्ञाय मत्प्रश्न निर्वचनमब्रवीउक्तवान् । कोसौ । काश्यपोवीरोवर्धमानस्वामी आशुप्रज्ञः सर्वत्र सदोपयोगात् सचैवं मया दृष्टोनगवानिदमाह । यथा। यदेतजवता एष्टस्त दहं प्रवेदयिष्यामि कथयिष्याम्यग्रतोदत्तावधानः शुण्विति । तदेवाह । सुख मिति नर कं मुःखहेतुत्वात् असदनुष्ठान। यदिवा नरकावासएव उःखयतीतिःखं । अथवा असाता वेदनीयोदयात् तीव्रपीडात्मकं मुखमित्येतच्चार्थतः परमार्थतोविचार्यमाणं उगे गह नं विषमं पुर्विज्ञेयं असर्वझेन तत्प्रतिपादकप्रमाणानावादित्य निप्रायः। यदिवा (अहम पुग्गंति )फुःखमेवार्थोयस्मिन स खनिमित्तोवा कुष्प्रयोजनोवा खार्थोनरकः।सच उगों विषमोउरुत्तरत्वात् तं प्रतिपाद यिष्ये । पुनरपि तमेव विशिनष्टि । आसमंतादीनमादीनं तविद्यते यस्मिन्सबादीनिकोऽत्यंतदीनसत्त्वाश्रयस्तदुःष्कृतमसदनुष्ठानं पापं वा तत्फ संवा असातावेदनीयोदयरूपं तविद्यते यस्मिन्स कुष्कृतिकस्तं पुरस्तादग्रतः प्रतिपा दयिष्ये । पाठांतरं वा (उक्क डिति) पुष्कृतं विद्यते येषां ते पुष्कृतिनोनारकास्तेषां संबंधि) चरितं पुरस्तात्पूर्वस्मिन् जन्मनि नरकगतिगमनयोग्यं यत्कृतं प्रतिपादयिष्यतइति॥ ५ ॥ जे के बाला इह जीवियत्री, पावाई कम्माई करंति रुदा ॥ते घोर रूवे तमिसंधयारे, तिबानितावे नरए पडंति ॥३॥ तिवं तसे पा णिणो थावरेया, जे हिंसति आयसुदं पडुच्चा ॥ जे लूसए हो अदत्तहारी, ण सिरकती सेयवियस्स किंचि ॥४॥ अर्थ-(जेकेश्वालाके०) जे कोश्क महारंजीया बाल एटले अज्ञानी (इहजीवियही के०) आसंसारने विषे असंयमे जीवितव्यना अर्थी एवा जीव (पावाइंकम्माश्करतिरुद्दा के०) रौड़ एटले प्राणीने नयना उपजावनार एवा अनेक पापकर्मकरे (तेघोररूवेतमिसं धयारे के०) तेवा पुरुष तीव्रपापोदयने लीधे घोररूप एटले अत्यंत बीहामणे रूपे त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy