SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २६० क्तिीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचमाध्ययनं. बे एवा पुरुत एटले पापफलसहित ते नरकावासाने पुरस्तात् एटले पागल कहेशे ते तमे एकाग्रचित्ते सनिलो ॥ २ ॥ ॥ दीपिका-अथ पंचमाध्ययनमारन्यते । तत्र उपसर्गनीरोः स्त्रीवशगस्य नरकपातः स्यात्तत्र च यादृश्योवेदनाः स्युस्तायत्रोच्यते इति । प्रथमोदेशकस्यादिसूत्रमिदं । (पुखि स्सेति ) जंबूस्वामिना सुधर्मस्वामी पृष्टः किंजूतानरकाश्त्यादिप्टष्टः सुधर्मस्वाम्याह । य देतनवताऽहंटष्टस्तदेतत्केवलिनः श्रीवीरमहर्षेः पुरस्तात्पूर्व दृष्टवानहं कथमनितापान्वि तानरकाः । हेमुने एतदजानतो मे त्वं जानन् ब्रूहि । कथं केनप्रकारेण नुवितर्के बालाय ज्ञानरकमुपयांति ॥१॥ एवं मया दृष्टोमहानुनावश्दं प्रश्नोत्तरमब्रवीत्। काश्यपोवीरयागु प्रझोनगवान् इदमाहायथाहं प्रवेदयिष्यामि कथयिष्यामि त्वं शृणु।फुःखनरकःखं अर्थतः परमार्थतो उगविषमं ।पुनः किंनत। बासमंतादीनमादीनं तहिंद्यते यस्य सयादीनिकोऽत्यं तहीनत्वाश्रयस्तं पुष्कृतं पापं विद्यते यत्र स पुष्कतिकस्तं पुरस्तादग्रतः कथयिष्ये ॥२॥ ॥टीका-उक्तं चतुर्थाध्ययनं सांप्रत पंचममारन्यते। अस्य चायमनिसंबंधः।हाद्याध्ययने स्वसमयपरसमयप्ररूंपणानिहिता।तदनंतरं स्वसमये बोधोविधेयश्त्येतद्वितीयेऽध्ययने ऽनि हितं । संबुझेन चानुकूलप्रतिकूलाउपसर्गाः सम्यक्सोढव्याश्त्येतत्तृतीयेऽध्ययने प्रतिपादि तं। तथा संबुद्धेनैव स्त्रीपरीषदश्च सम्यगेव सोढव्यश्त्येतच्चतुर्थेऽध्ययने प्रतिपादितं । सांप्रत मुपसर्गनीरोः स्त्रीवशगस्यावश्यं नरकपातोनवति । तत्र च यादृदावेदनाः प्रापुर्नवं ति ताथनेनाध्ययनेन प्रतिपाद्यते । तदनेन संबंधेनायातस्यास्याध्ययनस्य चत्वार्यनुयोग वाराणि उपक्रमादीनि वक्तव्यानि । तत्रोपक्रमांतर्गतोऽर्थाधिकारोवेधा । अध्ययनार्थाधि कारउद्देशार्थाधिकारश्च । तत्राध्ययनार्थाधिकारोनियुक्तिकारेण प्रागेवानिहितः। तद्यथा। उ पसर्गनीरुणो (थीवसस्सनरएसु होजाउववाउ)इत्यनेन उद्देशार्थाधिकारस्तु नियुक्तिकताना निहितोऽध्ययनार्थाधिकारांतर्गतइति।सांप्रतं निदेपः सचत्रिविधः। उघनिष्पन्नोनामनिष्प नःसूत्रालापकनिष्पन्नश्चेति।तत्रौघनिष्पन्ने निदेपेऽध्ययनं नामनिष्पने तु नरकविनक्तिरिति विपदं नाम । तत्र नरकपदनिक्षेपार्थ नियुक्तिकदाह। णिरए बक दवं, गिरया इहमेव जे नवे अगुना ॥ खेत्तं गिरगासो कालोणिरएसुचेवही॥६॥नावेनणिरयजीवा कम्मुदः चेव गिरयपाउँगा । सोकगणिरयःखं, तवचरणेहोश्जयवं ॥ ६५ ॥ णिरयेबक्कमित्या दिगाथा क्षयं । तत्र नरकशब्दस्य नामस्थापना व्यक्षेत्रकालनावनेदात् पोढा निदेपः । तत्र नामस्थापने हुस्ने । व्यनरकयागमतोनोयागमतश्च । बागमतोझाता तत्र चा नुपयुक्तः । नोवागमतस्तु ज्ञशरीरनव्यशरीरव्यतिरिक्तश्हैव मनुष्यनवे तिर्यग्नवे ये केचना ऽगुनकारित्वादशुनाः सत्वाः कालकसौकरिकादयति । यदिवा यानि कानि चिदानानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy