SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. श्ल नव नेदास्ततश्वाष्टादशभेद निन्नमपि ब्रह्म बिनुयात् । यथाच स्त्रीस्पर्शपरीषदः सोढव्य एवं स नपि शीतोत्मदंशमशकतृणादिस्पर्शानपि सहेत । एवंच सर्वस्पर्शसहोऽनगारः साधुर्नवती ति ॥ २१ ॥ एवमाहेति दर्शयति । (इचेवमादुरित्यादि) इत्येवं यत्पूर्वमुक्तं तत्सर्वं सवीरोजग वानुत्पन्नदिव्यज्ञानः परहितैकरतयाह उक्तवान् । यतएवमतोधूतमपनीतं रजः स्त्रीसंपर्का दिकृतं कर्म येन सधूतरजाः । तथा धूतोमोहोराग द्वेषरूपोयेन सतथा । पाठांतरं वा धूतोऽप नीतोरागमार्गो रागपंथा यस्मिन् स्त्रीसंस्तवादिपरिहारात्तत्तथा तत्सर्वं भगवान् वीरएवाद । य तएवं तस्मात्स निकुरध्यात्म विशुद्धः सुविद्यु ांतःकरणः सुष्ठु राग द्वेषात्मकेन स्त्री संपर्केण मु क्तः सन्नामोक्षायाशेषकर्मक्षयं यावत्परिसमंतात्संयमेऽनुष्ठाने व्रजे बेत्संयमोद्योगवान् नवे दिति । इति परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् ॥ २२॥ इति चतुर्थ स्त्री परिज्ञाध्ययनं परिसमाप्तं हवे नरवित्ति नामा पांचमुं अध्ययन श्रीजंबूस्वामी पूबेबे घने श्रीसुधर्म स्वामी जंबू प्रत्येक के पूर्वे चोथा अध्ययनमा अनाचारी कह्या तेवा अनाचारी जे होय ते नरकगति प्राप्त याय माटे नरयविनत्ति नामा पांचमुं अध्ययन कहे. पुचिस्सदं केवलियं महोसिं, कई जितावा परगा पुरवा ॥ अ जान में मुणि बूहि जाणं, कहिं नु बाला नरयं नर्बिति ॥ १ ॥ एवं मए पुढे महाणुभावे, इमोब्बवी कासवे प्रपन्ने ॥ पवे दस्सं दमडुग्गं, आदीपियं एक्कडियं पुरवा ॥ २ ॥ अर्थ- (पुच्चिस्संंके व नियंमदेसिंके ० ) सुधर्मस्वामी कहे जे तमे मने पूढोटो के नरक hard तथा जीव के कर्मे कररी नरके जाय तथा त्यां केव वेदनाले तेम में पग (पुरवा के ० ) पूर्व केवली महर्षि श्री माहावीर देवने पुढधुं हतुं के हे भगवन् ( घनितावा के० ) तापसहित (रगाके० ) नरकना जय जे तीव्र दुःख रूपले ते ( कहंके ० ) केवाले (श्र जामेके) अजाणता एवा मुजने ( मुलिके०) हे मुनि तमे (जाब्रूहिके ० ) केवल ज्ञाने करी जाता था कहो के (क हिंनु बालानरयं नबिंति के 0) केवीरीते बाल एटले ज्ञानी जी व नरकमां जइ उपजे ॥१॥ ( एवं मए पुट्ठे के ० ) एम में विनय सहित पुग्धुं बतां (महाणुभावे ho) महोटो नुनाव एटले माहात्म्य जेनो (यासुपने के०) प्राप्रज्ञ एटले सर्वत्र सदा उपयोग थकी केवल ज्ञानवंत एवा (कासवे के ० ) काश्यप श्रीमहावीर देव तेणे (इ मोaav) एम युं ते प्रमाणे हुं तमने कहीश (पवेद इस्संहम डुग्गंके ० ) प्रवेदि तं दुःखमेवार्थ एटने डुःखनु कारणले माटे दुर्गमस्थानक नरकावासा कह्याने (यादीि sasiya )दी निकंडुरु तिनो पुरस्तात् एटले अत्यंत दीन पुरुषे जेनोयाश्रयकरलो Jain Education International ם' For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy