________________
२५७.हितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे चतुर्थाध्ययनं. निस्कू॥तम्दा असनविसुधे सुविमुक्के,आमोकाए परिवएका सि(पागं - - तरं विहरे आमुस्काए)त्तिबेमि॥श्शाइति श्रीश्ची परिन्ना चतुर्थाध्ययनं समत्तं अर्थ-(सुविसुबलेसेके०) शुक्ष निर्मल लेश्यावंत चित्तनो व्यापारले जेनो एवो (मेहावी के०)पंमित ते (परकिरियंचके०) परनी करेली स्त्रियादिकसंबंधीनी क्रिया अथवा नोगने व थै परने हाथे पोताने विषे स्पर्शादिक जे क्रिया कराववी तेने (वएनाणीके०)ज्ञानवंत पुरुष मने वचने अने कायाये करवू करावq ने अनुमोदq एम त्रिविधे वर्जे अर्थात् काम नो गने टाले तथा(सवफाससहे अणगारेके०)अन्य सर्व शीतादिक परिसह जे कह्याने तेने ते अणगार स्पश्र्ये थको सहे एटले सहन करे ॥२१॥ (श्चेवमादु सेवीरेके०) एम ए पूर्वोक्त समस्त उपदेश श्री माहावीर देवे श्रादु एटले कह्यो ते श्रीमाहावीर परमेश्वर केवाले तो के (धुयरए धुअमोहेके०) पाप रज रहित तथा मोहरहित बे (तम्हाके)तेमाटे(सेजिरक के) ते साधु सम्यक्दर्शन चारित्रे करी युक्त थको मुक्तिने साधे (असब विसुक्षेसुके०) अध्यवसाय निर्मल थको (विमुक्के आमोरकाए परिवएजासिके०) विमुक्त आमोदाय प रिव्रजेत् संयमानुष्ठाने इति एवो नितु स्त्रीसंगादिक क्लेश थकी विमुक्त थयो थको ज्यांसु धी मोदे जाय त्यांसुधी सूधो संयम पालें. तिबेमिनु अर्थ पूर्ववत् जाणवो॥ २२॥ ए स्त्री परिज्ञा नामे चोथा अध्ययननो अर्थ समाप्त थयो. ॥ ___॥ दीपिका-सुविशुदा लेश्या मनोवृत्तिर्यस्य सुविगुइलेश्योमेधावी मर्यादावान् पर स्य रूयादेः संबंधिनी क्रियां ज्ञानी विवेकवान् वर्जयेत् मनसा वाचा कायेन सर्वस्पर्श सहोऽनगारः शीतोभदंशमशकादिसहनरुत्यः स्यात् ॥ २१ ॥ इत्येवं पूर्वोक्तं तत्सर्व न गवान् वीरोधुतं दिप्तं रजः स्त्रीसंबंधळतं कर्म येन स धुतरजाः धुतमोहबाह उक्तवा न तस्मात्सनिकुरध्यात्मविशुदोनिर्मलचित्तः सुविमुक्तः स्त्रीसंबधेन रहितधामोदाय सर्वकर्मक्ष्यं यावत् विहरेत्संयमोद्यतोनवेदिति । ब्रवीमीति पूर्ववत् ॥२२॥ इति सूत्रकता गदीपिकायां चतुर्याध्ययनं समाप्तं ॥
॥ टीका-अपि च । सुविसुदेइत्यादि )सुष्टु विशेषेण शुभास्त्रीसंपर्कपरिसंहाररूपतया निष्कलंका लेश्यांऽतःकरणवृत्तिर्यस्य स तथा सएवंनूतोमेधावी मर्यादावर्ती परस्मै रूयादि पदार्था क्रिया पर क्रिया तां च ज्ञान। विदितवेद्योवर्जयेत्परिहरेत्। एतमुक्तं नवति। विषयो पनोगोपाधिना नान्यस्य किमपि कुर्यान्नाप्यात्मनः स्त्रिया पादधावनादिकमपि कारयेत्। एतच्च परक्रियावजनं मनसा वच सा कायेन वर्जयेत्तथा ह्यौदा|रककामनोगार्थ मनसान गहति ना न्यं गमयति गहंतमपरं नानुजानीते एवं वाचा कायेनच सर्वेप्यौदारिके नव नेदाएवं दिव्येपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org