SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. २५७ ले एम श्रीतीर्थकर गणधरे कह्यं ॥ १५ ॥ ( एवंनयं के ) एम स्त्रीना संवास थकी घणा नयना कारण उत्पन्न थायजे माटे (सेयायसेके०) ते श्रेयकारी कल्याणकारी न थी (श के०) ए हेतु जाणीने ( अप्पगं के० ) पोताना आत्माने (निलंनित्ताके) स्त्रीना संग थकी निरंधीने एटले निवारीने संमार्गने विषे स्थापन करीने (निस्कूके०) चारित्रि जे होय ते (गोलियोपन के) स्त्रीधने पशु एटले तिर्यचनो सहवास करे नही (गोसयंपाणिपाणिलिजेजाके०) तथा पोताना हाथथीस्पर्श मात्रपणनकरे॥२०॥ ॥ दीपिका-खुर्वाक्यालंकारे । एतत्पूर्वोक्तं तासु स्त्रीषु विषये यविज्ञप्तमुक्तं तत्तथा स्त्री निःसाध संस्तवं परिचयं वासंच एकत्र निवासंच त्यजेत् । यतः। तान्यः स्त्रीच्योजातिरु त्पत्तिर्येषांते तजातिकाश्मे कामाः। पुनः किंन्ताः ।यवद्यं पापं तस्य कारकास्तएवमाख्या तास्तीर्थकनिः॥१॥ एवं पूर्वोक्तप्रकारेण नयहेतुत्वान्नयं स्त्रीसंबंधरूपं नश्रेयसे इति हे तोः सनिकुरात्मानं निरुध्य न स्त्रियं नापि पगुंलीयेत संश्रयेत स्त्रीपशुन्यां संवासं त्यजे त्। तथा स्वहस्तेनवा अंगस्य (नणिनिकोजति) जातेन संबंधं न कुर्यात् । यतो हस्तकर्म गापि चारित्रं शबलीनवति ॥ २० ॥ ॥ टीका-सांप्रतमुपसंहार वारेण स्त्रीसंगपरिहारमाह । ( एवंखुइत्यादि) एतत्पूर्वेक्तं । खुशब्दोवाक्यालंकारे। तासु यत् स्थित तासां वा स्त्रीणां संबंधि यविज्ञप्तमुक्तं । तद्यथा।यदि सकेशया मया सह न रमसे ततोहं केशानप्यपनयामीत्येवमादिकं तथा स्त्रीनिः सार्ध सं स्तवं परिचयं तत्संवासं च स्त्रीनिः सहैकत्र निवासं चात्महितमनुवर्तमानः सर्वापायनीरु स्त्यजेजह्यात् । यतस्तान्योजातिरुत्पत्तिर्येषां ते कामास्तजातिकारमणीसंपर्कोबास्तथा ऽवयं पापं वज्त्रं वा गुरुत्वादधः पातकत्वेन पापमेव तत्करणशीलाऽवद्यकरावजकरावेत्येव माख्यातास्तीर्थकरगणधरादिनिः प्रतिपादिताइति ॥ १५॥ सर्वोपसंहारार्थमाह । (एवं नयमित्यादि ) एवमनंतरनीत्या नयहेतुत्वात् स्त्रीनिर्विज्ञप्तं तथा संस्तवस्तत्संवासश्च न यमित्यतः स्त्रीनिः साध संपर्कोन श्रेयसे सदनुष्ठानहेतुत्वात्तस्येत्येवं परिज्ञाय सनिरव गतकामनोगविपाकआत्मानं स्त्रोसंपर्कानिरंध्य सन्मार्गेप्यवस्थाप्य यत्कुर्यात्तदर्शयति । नस्त्रियं नरकवीथीप्रायां नापि पगुं लीयेताश्रयेत स्त्रीपशुन्यां सह संवासं परित्यजेत् स्त्रीप गुपंमकवर्जिताशय्येतिवचनात्तथास्वकीयेन पाणिना हस्तेनावाच्यस्य (नपिलिजेजति) नसंबाधनं कुर्यात् । यतस्तदपि हस्तसंबाधनं चारित्रं शबलीकरोति । यदिवा स्त्रीपश्वादिकं स्वेन पाणिना नस्टशेदिति ॥ २० ॥ सुविचलेसे मेहावी, परकिरिअंच वजए नाणी॥मणसा वयसा काएण सबफाससदे अणगारे॥२१॥श्चेव मादु से वीरे, धुअरए धुअमोदे से Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy