SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग इसरा. २५१ अर्थ - ( संमासकं के० ) चीपी जेणेकरी नाशिकाना नीमाजा सूचीए काढीए तेने संमाक कहिए वली (फणिहंच के०) कांसकी जेणेकरी माथाना वाल समारिए ते तथा (सीह लिपास गंचप्राणाहि के० ) वेणी बांधवाने खर्थे उननी कांकशी ए वस्तु खाली पो (दचके०) यादर्शकं खासमंतात् दृश्यते श्रात्मा यस्मिन् स यादर्शः जेणे करी मुख वर्णादिक रूप शरीर देखाय तेने खारीशो कहिए ते (पयवाहिके०) खाणी पो (दंतपरकाल पवेसाहिके ० ) दंतप्रचालन करवाने अर्थे दांत माहारा समीपे ला वो ॥ ११ ॥ (पूयफलंके०) पुंगफलते सोपारी (तंबोज के ०) नागरवेलीना पानना बीड़ा प्रमुख तथा ( सूईसुत्तगंचजाला हिके० ) सूत्र शीववाने अर्थ सूई ए वस्तु लाइ श्रावो (कोसं ० ) घटादिक नाजन (मोचमे हाए के ० ) मोचप्रस्रवणंतेन मेहसेचन एटले लघुनीति करवा निमित्त रात्रीने समये मने बाहेर निकलता बीक लागेने तेमाटे ते नाजन खाणी पो (सुप्पुके०) तंडुलादिक धान सोधवाने अर्थे सुपडुं लावो (रकनगंच के ० ) धान खांम वाने अर्थे खलो लइ श्रावो वली (खारगाल पंचके ० ) जेमां नाखीने साजी प्रमुख खार गालीयें ते पात्र जावो अथवा लवणादिक खार लावो ॥ १२ ॥ || दीपिका - संडा सिकं नासिकाकेशोत्पाटनं फणिहं केशसमारचनाय कंकतकं सीह लिया सकं वीणा संयमनार्थमूर्णामयं कंकणं चानय श्रादर्शकं दर्पण प्रयन दंतप्रदालनं दंतकाष्ठं मदंति के प्रवेशय ॥ ११ ॥ पूगफलं तांबूलं सूचीसूत्रं च जानीहि देहि । कोशं घटादिनाज नं मोचमेहायानय । मोचः प्रस्रवणं तेनमेहः सेचनं तदर्थ नाजनमानय । तथा शूर्प तंडुला दिशोधनं नदूखलं कारस्य सर्जिकादेर्गलनकं चानयेति ॥ १२ ॥ 1 ॥ टीका - एवं ( संमासगंचेत्यादि ) संडासिकं नासिका केशोत्पाटनं फणिहं केशसं मानार्थ कंकतकं तथा (सीदनिपासगंति) वीणासंयमनार्थमूलमये कंकणं चानय ढौं कयेति । एवमा समंतादृश्यते श्रात्मा यस्मिन् सप्रादर्शः सएवञ्चादर्शकस्तं प्रयच ददस्वे ति । तथा दताः प्रात्यंते अपगतमलाः क्रियते येन ततप्रदालनं दंतकाष्ठं तन्मदंतिके प्रवेश ॥ ११ ॥ (पूयफलं चेत्यादि ) पूगफलं प्रतीतं तांबूलं नागवल्लीदलं तथा सू चीं च सूत्रं च सूच्यर्थं वा सूत्रं जानीहि ददस्वेति तथा कोशमिति वारका दिनाजनं तन्मो चहा समादर । तत्र मोचः प्रस्रवणं कायिकेत्यर्थः । तेन मेहः सेचनं तदर्थं नाजनं ढौ । एतडुक्तं नवति । बहिर्गमनं कर्तुमहमसमर्था रात्रौ यादतो मम यथारात्रौ ब हिर्गमनं न भवति तथा कुरु । एतच्चान्यस्याप्यधमतमकर्तव्यस्योपलक्षणं इष्टव्यं । त या शूर्प तंडुलादिशोधनं तथोदूखलं तथा किंचन छारस्य सर्जिकादेगलनकमित्येवमा दिकमुपकरणं सर्वमप्यानयेति ॥ १२ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy