SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २५० वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे चतुर्थाध्ययनं. इत्यादिक लावो (तिलगकरणं के०) जेणेकरी गोरोचननुं तिलक करिये तेवी शलि लावो तथा (अंजण के०) जेणेकरी आंख अांजीयें एवी (सलागं के) शिलाका लावो (घिसुमेविडूयणं विजाणे हिं के० ) उन्हालो जे ग्रीष्मकाल विशेष ते दिवशे वायु ढोलवाने अर्थे वीजणो लावो ॥ १० ॥ दीपिका-नंदीचूर्ण उष्ठम्रणचूर्ण प्राहार प्रकर्षणानय आतपस्य वृष्टेरिणाय बत्रमुपा नही च ममानुजानीहि।तथा शस्त्रं दात्रादिकं सूपलेदायपत्रशाकन्दनार्थ देहि तथा नीलं व स्त्रं रंजय । उपलक्षणाक्तादिकं च कारय॥ए।सुष्टु फम्यते क्वाथ्यते तक्रादिकं यत्र सा सुफ णि स्थाख्या दिनाजनं तत् शाकपाकार्थमानय। आमलकानि पित्तोपशमाय नहाणार्थ स्ना नार्थवा उदकाहरणं च जलाहरणपात्रं । उपलक्षणाघृतादिपात्रमानय । सर्व गृहोपस्क रमानय । तथाहि । तिलकं क्रियते यया सा तिलककरणी अंजनशलाका यया तिलकः क्रियते तामानय तथा ग्रीष्मे नमतापे मम विधूनकं व्यजनकं विजानीहि ॥ १० ॥ ॥टीका-किंच। (नंदीचुमगाईइत्यादि) नंदीचुलगाइति व्यसंयोगनिष्पादितोष्ठम्रहण चूर्णोनिधीयते। तमेवंजूतं चूर्ण प्रकर्षेण येन केनचित्प्रकर्षेणाहरानयेति तथाऽऽतपस्य वृष्टे वसंरक्षणाय बत्रं तथोपानहौ च ममानुजानीहि ।नमे शरीरमेनिर्विनावर्तते ततोददस्वेति। तथा शस्त्र दात्रादिकं सूपन्दनाय पत्रशाकलेदनार्थ ढोकयस्व । तथा वस्त्रमंबरं परिधानार्थ गुलिकादिना रंजय यथा नीलमीपन्नील सामस्त्येन वा नीतं नवत्युपलदणार्थत्वातं यथा नवतीति ॥ ए॥ तथा । (सुफणिंचेत्यादि ) सुष्ठु सुखेन वा फण्यते क्वाथ्यते तकादि कं यत्र तत्सुफणि स्थालीपिठरादिकं नाजनमनिधीयते तबाकपाकार्थमानय । तथा था मलकानि धात्रीफलानि स्नानार्थ पित्तोपशमनायान्यवहारार्थ वा तथौदकमाश्यिते ये न तउदकाहरणं कुटवर्धनिकादि । अस्य चोपलदणार्थत्वाद्धृततैलाद्याहरणं स वैवा गृहो स्करं ढौकस्वेति । तिलकः क्रियते यया सा तिलककर्णी दंतमयी सुवर्णात्मिका का श लाका यया गोरोचनादियुक्तया तिलकः क्रियतइति । यदिवा गोरोचनया तिलकः क्रियते साच तिलककर्णीत्युच्यते । तिलकाः क्रियते पिण्यंते वा यत्र सा तिलककर्णीत्युच्यते । तथांजनं सौवीरकादि । शलाका अणोरंजनार्थ शलाका अंजनशलाका तामाहरेति। तथा ग्रीष्मे नमानितापे सति मे मम विधूनकं व्यजनकं विजानीहि ॥१०॥ संमासगंच फणिहंच, सीहलि पासगंच आणादि ॥दसगंच पयजा दि, दंतपरकालणं पवेसाहि ॥११॥ पूयफलं तंबोलयं, सूई सुत्तगंच जाणादि॥ कोसंयमोचमेदाए, सुप्पुस्कलगंच खारगालणंच ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy