SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. इथए तादृशीं देहि येनाहम विनष्टयौवना नवामीति ॥ ७ ॥ कुष्ठमुत्पलं तगरमगरंच सुगंधि व्यमुशीरेण वीरणमूलेन संपिष्टं सुगंधि स्याद्यतस्तत्तथा कुरु । तैलं मुखमाश्रित्य (नि सिंजएत्ति) अन्यंगाय ढोकय मुखान्यंगार्थ तैलं तथा विधमानयेत्यर्थः । वेणुफलानि वंश कार्याणि करंमकादीनि सन्निधानं वस्त्रादेर्व्यवस्थापनं तदर्थमानय ॥ ७ ॥ ॥ टीका-किचान्यत । (अअंजणीमित्यादि) अथशब्दो ऽधिकारांतरप्रदर्शनार्थः । प्रर्व लिंगस्थोपकरणान्यधिकत्यानिहितमधुना गृहस्थोपकरणान्यधिकत्यानिधीयते । तद्यथा (अंजणीमिति ) अंजणिकां कालाधारनूतां नलिकां मम प्रयलस्वेत्युत्तरत्र क्रिया। तथा कटककेयूरादिकमलंकारं वा तथा ( कुक्कुटयंति ) खुंखुणकं मे मम प्रयन येनाहं सर्वालं कारविनूषिता वीणाविनोदेन नवंतं विनोदयामि । तथा लोधं च लोध्रकुसुमं च । तथा (वेणुफलासियंति) वंशात्मिका लक्ष्णत्वक् काठिका सा दंतैर्वामहस्तेन प्रगृह्य दक्षिणहस्ते नवीणावाद्यते । तथोषधगुटिकां तथानूसामानय येनाहम विनष्टयौवना नवामीति ॥७॥ तथा (कुहमित्यादि) कुष्ठमुत्पल कुष्ठं तथाऽगरुं तगरंच एते अपि गंधिकाव्ये । एतत्कुष्ठा दिकमुशीरेण वीरणीमून संपिष्टं सुगंधि जवति यतस्तत्तथा कुरु, तथा तैलं लोधकुंकुमा दिना संस्कृतं मुखमाश्रित्य (निलिंजएत्ति) अन्यंगाय ढोकयस्व । एतमुक्तं नवति ।मुखान्यं गार्थ तथाविधं संस्कृतं तैलमुपाहरेति येन कात्युपेतं मे मुखं जायते (वेणुफलाइंति) वेषु कार्याणि करंडकपेटिकादीनि सन्निधिः सन्निधानं वस्त्रादेर्व्यवस्थानं तदर्थमानयेति ॥ ७ ॥ नंदीचुमगाई पादरादि,उत्तोवाणदंच जाणादिं ॥ सबंच सूबवेजाए आणीलंच वबयं रयावेदि ॥५॥ सुफणिंच साग पागाए, आ मलगाइंदगाहरणंच ॥ तिलगकरणिमंजसलागं, प्रिंसु मेवि दणयं विजाणेहिं ॥२०॥ अर्थ-(नंदीचलगाहिं पाहराहिंके) व्यसंयोगे नीपजाव्यं एवं नंदीची ते उष्ठ रंगवा ने अर्थे कोक प्रकारे लावो (उत्त के०) आताप तथा वृष्टी राखवा नणी बत्र लावो तथा (उवाणहंचजाणाहिंके) नपानह जे मोजडी प्रमुख ते पग राखवाने अर्थ सम्यक प्रकारे लावो (सबंचसुवबेजाएके०) दात्रादिक शस्त्र नीताशाक पत्रादिक दवाने अर्थ लावो (आणीलंचवजयंरयावेहिके०) नीला वस्त्र रंगावी आपो लालवस्त्र रंगावी आपो एरीते वचन कहे ॥ ५ ॥ (सुफपिंचसागपागाए के)रुडी हांमली पत्रशाक अन्नादिक पकाववाने अर्थ लावो तथा (आमलगाईके) पित्तोपशमाववाने अर्थे अथवा स्नान करवाने अर्थे मला लावो ( दगाहरणंच के०) पाए। राखवाने अर्थे घडो घडूलो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy