SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २४७ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे चतुर्थाध्ययनं. टीका-अपिच ( दारूणीत्यादि ) यथा दारूणि काष्ठानि शाकं पक्कवस्तुलादिकं त्रप शाकं तत्पाकार्थ। क्वचिदन्नपाकायेति पाठस्तत्रान्नमोदकादिकमिति । रात्रौ रजन्यां प्रद्योतो वा नविष्यतीति कृत्वा अतोअटवीतस्तमाहरेति । तथा पात्राणि पतऋहादीनि रंजय लेपय येन सुखेनैव निदाटनमहं करोमि । यदिवा पादावलक्तकादिना रंजयेति । तथा प रित्यज्यापरं कर्म तावदेह्याग मे मम पृष्ठमुत्प्राबल्येन मर्दय बाधते ममांगमुपवि ष्टायाअतः संहारय पुनरपरं कार्यशेष करिष्यसीति ॥ ५ ॥ किंच ( वनाणियमेश्त्यादि) वस्त्राणिच अंबराणि मे मम जीर्णानि वर्ततेऽतः प्रत्युपेदस्वान्यानि निरूपय । य दिवा मलिनानि रजकस्य समर्पय मधिंवा मूषिकादिनयात्प्रत्युपेदस्वेति । तथा अन्नपा नादिकमाहरानयेति तथा गं, कोष्ठपुटादिकथिं वा हिरण्यं तथा शोननं रजोहरएं तथा लोचं कारयितुमहमशक्तेत्यतः काश्ययं नापितं महिरोमुंमनाय श्रमणानुजानीहि येनाहं वृहत्केशानपनयामीति ॥ ६ ॥ अऽ अंजणिं अलंकारं,कुक्कययंमे पयबादि ॥ लोचंच लोइकु सुमंच, वेणुपलासियंच गुलियंच ॥७॥कुई तगरंच अगलं, सं पिठं सम्म नसिरेणं। तेल्लं मुदनिंजाए, वेणुफलाइं सन्निधानाए॥॥ अर्थ-(अके०)अथवा हवे प्रकारांतरें गृहस्थना उपकरण कहीदेखाडे (अंजणिंके०) काजलनु नाजन लावो तथा (अलंकारंके०) घरेणानुं नाजन लावो तथा (कुक्कययंके) खुंखणो आणी आपो तथा(पयवाहिके)घुघुरा विणा (मेके०) मुजने लावीपापोजेम ढं सर्व बानरण पेहेरीने तमने विनोद नपजावू तथा (लोइंचलोचकुसुमंचके) लोड़ अने लोड्ना फल तथा (वेणुपलासियंचके०) वंशनी लाकडी आणी आपो जेने वाम हाथे ग्रहणकरी माबाहाथे वीणा वजाडिये तथा (गुलियंचके०) औषधगुटिका एटले औषधनी गोली लावी आपो जेणेकरी ढुं सदा यौवनानिराम थकी रढुं॥७॥ कुठंअगरं तगरंचके) कुष्ट ते पुटादिक तथा अगर अने तगर रूडावास सुगंध इव्य (संपिस म्मसिरेणंके) एसर्ववस्तु उसिरजे वालो ते सहित पीसेली एवी सुंगध लावो(तेनं मुहनिंजाएके०) तथा औषधादिके संस्कायु एवं तैल मुखना अन्यंगने अर्थे लश्या वो जे थकी माहारो मुख सतेज देखाय तथा (वेणुफलाइं सन्निधानाएके०) वासना कंमीया पेटी प्रमुख वस्त्रालंकारादिक राखवाने अर्थे लश् यावो. ॥ ७ ॥ ॥दीपिका-अथ अंजनिकां कङलाधारनूता नलिकां अलंकार केयूरादिकं च मे प्रयन्च देहि (कुक्कययं) खुखंणकं प्रयचयेनाहं वीणाविनोदेन त्वां रंजयामि लोधं लोधंकुसुमं सुगंधं तथा ( वेणुपलासियत्ति ) वंशात्मिका त्वक्काष्टिका सा दंतैर्वीणाव झाद्यते तथौषधगुटिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy