SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहारका जैनागम संग्रह नाग इसरा. २४५ परिगणय्य पुनस्तान्यो विरकेत । एतडुक्तं नवति । कर्मोदयात्प्रवृत्तमपि चित्तं देयोपादेयपर्या लोचनया ज्ञानांकुशेन निवर्तयेदिति । तथा श्राम्यंति तपसा खिद्यतीति श्रमणास्तेषामपि जोग इत्येतत यूयं । एतडुक्तं नवति । गृहस्थानामपि जोगा विडंबनाप्रायायतीनांतु जोगा इत्येतदेव विडंबनाप्रायं किंपुनस्तत्कृतावस्थाः । तथाचोक्तं । मुंरुं शिरइत्यादि पूर्ववत् । यथा यथा च नोगानेकेऽपृष्ठधर्माणोनि वोयतयो विडंबनाप्रायान् गुंजते तथोद्देश कसूत्रेणैव वक्ष्यमाणेनोत्तरत्र महता प्रबंधन दर्शयिष्यामि । श्रन्यैरप्युक्तं । कृशः का यः खंजः श्रवणरहितः पुचविकलः, कुधादामोजीर्णः पिठरककपालार्दितगलः ॥ व्रणैः पूय क्विन्नैः कृमिकुलशतैराविजतनुः गुनीमन्वेति श्वा हतमपि च दंत्येव मदनः इत्यादि ॥ १ ॥ जोगिनां विडंबनां दर्शयितुमाह । (यहेत्यादि) प्रथेत्यानंतर्यार्थः । तुशब्दो विशेष पार्थः स्त्रीसंस्तवादनंतरं निकुं साधु नेदं शीलनेदं चारित्रस्खननमापन्नं प्राप्तं संतं स्त्री मूर्जितं गृ-मध्युपपन्नं । तमेव विशिनष्टि । कामेष्विन्वामदनरूपेषु मतेर्बुदेर्मनसोवा व नं प्रवृत्तिर्यस्यासौ काममतिवर्तः कामानिलाषुक इत्यर्थः । तमेवंभूतं परिनिद्य मदच्यु पगतः श्वेतकुलप्रतिपन्नोम ६शकइत्येवं परिज्ञाय यदिवा परिनिद्य परिसार्यात्मसात्कृतं चोच्चार्येति । तद्यथा । मया तव लुंचितशिरसोजल्ल मलाविजतया दुर्गंधस्य जुगुप्सनीय कावो बस्तिस्थानस्य कुलशीलमर्यादालाधर्मादीन्परित्यज्यात्मादत्तस्त्वं पुनरकिंचि स्करइत्यादि नणित्वा प्रकुपितायास्तस्यासौ विषय मूर्तितस्तत्प्रत्यापनार्थ पादयोर्निप तितः । तथाचोक्त । व्यान्निकेसरबृहविरसश्च सिंहा, नागाश्च दानमदरा जिकरौः कपोलैः ॥ मेधाविनश्च पुरुषाः समरेच शूराः स्त्रीसन्निधौ परमका पुरुषानवंति ॥ १ ॥ ततो विषयेष्वे कांते न मूर्तितइति परिज्ञानात्पश्चात्पादं निजवामचरणमुद्धृत्योत्दिप्य मूर्ध्नि शिरसि प्रघ्नंति ताडयंत्येवं विमंबनां प्रापयंतीति ॥ २ ॥ जड़ के सिया मए निस्कु, गोविहरे सदा मिठीए के साएणविद जं चिस्सं नन्नच मए चरिक्कासि ॥ ३ ॥ प्रहणं सदोई नवलको, तो पेसंति तहानूपहिं ॥ लानचेदं पदेहिं, वग्गुफलाई च्यादरादित्ति ॥ ४ ॥ अर्थ- वली कोइक स्त्री एवी माया करे के (जइके ० ) जो तमे ( के सिया के ० ) केसवंती एवी करे (मएके ० ) माहारा सहित विहार करताथका शंका पामताहो तो ( निस्कू के ० ) हो साधु तमे (पो विहरे सह मिबीए के ० ) केशवाली स्त्रीनी साथे विहार करशो नहीं (के साविके ० ) केशने पण हुं (लुंचिस्सुंके ० ) लोच करीने दूर करीश. व्यपि शब्द थकी अन्य this तमे कशी ते सर्व दुं करीश पण ( नन्नडम एचरेकासि के० ) माहारा विना तमे अन्य स्थानके विचरशो नहीं एटली वीनती करुंकुं ते मान्य करो. डुं पण तमा Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy