SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २४४ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे चतुर्थाध्ययनं. पाम्यो बतो(मुनितंके०)स्त्रीने विषे मूर्जित एवो(निस्कू के०)यति तथा (काममतिवटके) कामनोग नपरे मति अनिलाषy प्रवर्ताव जेमने एवा साधुने ते स्त्री एम कहेके(प लिनिंदियाशंके०) में माहारा कुलशीलनी मर्यादा अतिकमीने माहारो यात्मा तुजने दीधोडे इत्यादिक वचन कहीने ते यतिने पोताने वश करे (पन्नाके०) तेवारपनी को इएक प्रकारे ते स्त्रीने रीशाणी जाणीने ते बापडो ते स्त्रीने पगे पोतानुं मस्तक लगाडे तेवारे ते पुरुषने एवो वश थयो देखीने ते स्त्री (पाकुटुंदिके०) पोतानो पग उँचो उ पाडीने माबा पगे करी ते इव्यलिंगी यतिना मस्तकने विषे (पहणंतिके०) प्रहार करे तोपण जे काम नोगनेविषे गृ६ होय ते मूर्ख स्त्रीयकी विरचे नहि. ॥ २ ॥ ॥ दीपिका-यथ क्षितीयधारन्यते । तस्येदमादिसूत्रं ॥ (उएति ) उजएकोरागोषर हितः सदास्त्रीषु न रागं कुर्यात् यद्यपि कर्मोदयानोगानिलाषी नवेत्तथापि पुनस्तान्योविर ऊोत । कोर्थः। कर्मोदयात् प्रवृत्तमपि चित्तं झानांकुशेन निवर्तयेत्। तथाश्रमणानां नोगाइती यविमंबनैवेति शृणुत यूयं। यमुक्तं मुंडं शिरइत्यादि पूर्ववत् । तथातेरप्युक्तं ॥ कृशः काणः खंजः श्रवणरहितः पुन्छ विकलः कुधादामोजीर्णः पितरककपालार्दितगतः॥ व्रणैः पूयक्ति नैः कमिकुलशतैराविलतनुः शुनीमन्वेति श्वा हतमपि च हत्येव मदनइत्यादि । यथा अधर्माणोनिदवोप्येके लोगान मुंजते तथाग्रे वक्ष्यतीति ॥१॥ अथ तं साधु नेदं शील नेदं चारित्रस्खलनमापन्नं प्राप्तं स्त्रीमूर्जितं । तुर्विशेषणे । पुनः किंनूतं । कामेषु बामद नेषु मतिर्बुद्धिवर्तते यस्य स काममतिवर्तस्तमेवंविधं निहुँ परिनिद्य मया कुलशीलमर्या दामतिक्रम्य तवात्मा अर्पितस्वंतु अकिंचित्करइत्यादिवचनान्युच्चार्य याः पादंचरणमु वृत्य नर्वीकृत्य साधोमूर्ध्नि प्रति प्रहारं ददति एवं विडंबयंति ॥ २ ॥ ॥ टीका-नक्तःप्रथमोहशकः सांप्रतं वितीयः समारन्यते । यस्य चायमनिसंबंधः। शहा नंतरोदेशके स्त्रीसंस्तवाचारित्रस्खलनमुक्तं स्वलितशीलस्य या अवस्था इहैव प्राउनवति तत्कृतकर्मबंधश्च तदिह प्रतिपाद्यते इत्यनेन संबधेनायातस्योदेशकस्यादिसूत्रं (उएस याइत्यादि) अस्य चानंतरपरंपरसूत्रसंबंधोवक्तव्यः सचायं संबंधोविषयपाशैर्मोहमा गति यतोऽतजएकोरागषवियुतः स्त्रीषु रागं न कुर्यात् । परंपरसूत्रसंबधस्तु संलो कनीयमनगारं दृष्ट्वा च यदि काचिद्योषित् साधुमशनादिना नीवारकल्पेन प्रतारयेत्तत्रौजः सन्न रतेति । तत्रौजोडव्यतः परमाणु वतस्तु रागवेषवियुतः । स्त्रीषु रागादिहैव वक्ष्य माणनीत्या नानाविधाविझबनानवंति तत्कृतश्च कर्मबंधस्तकिपाकाचामुत्र नरकादौ तीव्रावेदनानवंति । यतोऽतएतन्मत्वा नावोजः सन् सदा सर्वकालं वाऽनर्थखनिषु स्त्रीषु न रजेत । तथा यद्यपि मोहोदयात् नोगानिलाषी नवेत्तथाप्यैहिकामुष्मिकापायान् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy