SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २४६ . वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे चतुर्थाध्ययनं. रा थादेशे प्रवर्तिश इत्यादिक वचने करी विश्वास उपजावीने ते स्त्री जे करे ते कहेले ॥३॥ (अह के ) अथ एटले हवे पं वाक्यालंकारे एवा वचने करी (साके० ) ते साधु (होईनवलको के० ) स्त्रीने वश थाय एम ते स्त्री पोताने वश थयो जापीने (तो के० ) तेवारपडी तेने (पेसंतितहानएहिं के०) तथा नूत एटले तेवाज अनेक कर्मकरना कार्य करवा मोकले एटले दासनी पेरे कार्य करवानी याज्ञा थापे ते कार्य कया ते देखाडे (अलाउन्लेदं के०) तुंबडुं बेदवाने अर्थे शस्त्रो (पेहाहि के०) जोइए ते लावो के जे शस्त्रे करी तुंबिपात्रादिक समारियें तथा (वग्गुफलाइंथाहराहित्ति के०) रुडा नालियरादिकना फल लश् यावो ॥४॥ ॥ दीपिका-केशाविद्यते यस्याः सा के शिका। पंवाक्यालंकारे। हेनिको यदि मया.स्त्रिया केशिकया सह त्वं नोविहरेः । यदि मया सह नोगान् चुंजानोव्रीडां वहसि तदा केशा नप्यहंचिष्याम्यपनेष्यामि । वास्तांतावनूषणादिकमित्यपेरर्थः । अस्योपलदणादन्यदपि पुष्करं विदेशगमनादि सर्वमहं करिष्यामि त्वं पुनर्मया रहितोनान्यत्र चरेः ॥३॥ वाक्यालंकारे । अथ ससाधुराकारेंगितैस्तया उपालब्धः स्ववशइति ज्ञातस्तदा तं तथा जूतैर्दासव्यापारैः प्रेषयति नियोजयति । तथाहि । अलाबु तुंब नियते येन तदलाबुलेदं पि प्पलकादिशस्त्रं प्रेदस्व निरूपय येन शस्त्रण पात्रादेर्मुखं क्रियते । तथा वल्गूनि शोननानि नालिकेरादीनि त्वं बाहर थानय । अथवा देशनादिरूपया यानि लन्यते तानि वाफ लानि वस्त्वाहारादीनि तान्यानय ॥४॥ ॥ टीका-अन्यञ्च (जइत्यादि) केशाविद्यतेयस्याः सा के शिका । णमितिवाक्यालं कारे। हेनिदो यादमया स्त्रिया नायया केशवत्या सह नोविहरेस्त्वं सकेशया स्त्रिया नो गान् चुंजानोत्रीडां यदि वहसि ततः केशानप्यस्त्वत्संगमाकांक्षिणी सुंचिष्याम्यपने ष्यामि । वास्तां तावदलंकारादिकमित्यपिशब्दार्थः। अस्य चोपलदाणार्थत्वादन्यदपि दुष्क रं विदेशगमनादिकं तत्सर्वमहं करिष्ये त्वं पुनर्न मया रहितोनान्यत्र चरेः। इदमुक्तं नवति मया रहितेन जवता दणमपि नस्थातव्यमेतावदेवाहं नवंतं प्रार्थयामि अहमपियनवा नादिशति तत्सर्व विधास्यति ॥ ३ ॥ इत्येवमतिपेशलैर्विधनजननैरापातनकै रालापैर्विश्रेनयित्वा यत्कुर्वति तदर्शयितुमाह । (अहणमित्यादि) अत्यानंतयां थः । णमिति वाक्यालंकारे । विश्रनालापानंतरं यदासौ साधुर्मदनुरक्तश्त्येवमुपलब्धोनव त्याकारैरिंगितैश्चेष्टया वा मशगश्त्येवं परिझातोनवति तानिः कपटनाटकना यिकानिः स्त्रीनिस्ततस्तदनिप्रायपरिज्ञानाउत्तरकालं तथानूतैः कर्मकरव्यापारैरपशब्दैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy