SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहारका जैनागम संग्रह नाग इसरा. 0 २४१ शीघ्रतिसेके० तेना तापेकरी पासमुवया तिके० विनाश पामे, एटले लाख बधी गली जाय. ए केडिया हिंस्त्रीने संवासेल के० संवासे करीने प्रागाराके ० साधु पण ते लाख नीपेरे पास मुवतिके० संयम थकी विनाश पामे ॥ २७ ॥ कुवंतिपावगंकम्मं के० कोइएक साधु अनाचारी मोहना उदय थकी भ्रष्ट थको मैथुनसेवादिरूप पापकर्म करे, तेने पुछा वे वमाहिं के कोई एक याचार्यादिके पुढयो थको एम कहे, जे नोहंकरे मिपावं ति के हुं एवं पाप कर्म नकरुं के साइली ममेसत्ति के० ए स्त्रीतो मारे दीकरी स मानवे, एजेवारे न्हानी हती तेवारे माहरे खोले सयन करती, ते धन्यासे हमला पण माहारा खोलामां बरोबे, सयन करेबे, परंतु हुं प्राणांते पण व्रतनंग करूँ नही. ॥ २८॥ || दीपिका- यथा जतुः कुंनोज्योतिपाऽग्निनोपगूढोव्याप्तथा अनितप्तोना शमुपयाति एवं स्त्रीभिः सार्धं संवसनेनाऽनगारानाशमुपयति संयमानइयंति ॥ २७ ॥ स्त्रीवासक्ताः पापं कर्म कुर्वेति चष्टाः संयमादेके याचार्यादिना चोद्यमानाएवमादुर्वदय माणमुक्तवंतः । नाहमेवंभूत कुलप्रसूतः पापमकार्य करिष्यामि ममैषा दुहितृतुल्या पूर्वमंके शायिनी यासीत् तदेषा पूर्वान्यासान्मयि एवमारचयति । नपुनरहं प्राणांतेपि व्रतनंगं विधास्य इति ॥ २८ ॥ ם ॥ टीका - एवं तावत्स्त्रीसान्निध्ये दोषान् प्रदर्श्य तत्संस्पर्शजं दोषं दर्शयितुमाह । (ज कुंनेत्यादि ) यथा जातुषः कुंनोज्योतिषाग्निनोपगूढः समालिंगितोनितप्तोमिना निमु ख्येन संतापितः क्षिप्रं नाशमुपैति वीनूय विनश्यत्येवं स्त्रीनिः सार्धं संवसनेन परिजो नागानामुपयांत सर्वथा जातुषकुंनवत् व्रतकाठिन्यं परित्यज्य संयमशरीरावश्यं ति ॥ २७ ॥ प्रपिच । (कुन्तीत्यादि) तासु संसारानिष्वंगिएणीष्व निसक्ता अवधीरितै हिकामुष्मि कापायाः पापं कर्म मैथुनासेवनादिकं कुर्वेति विदधति । परिभ्रष्टाः सदनुष्ठानादे के के चनोत्कट मोहाचार्यादिना चोद्यमानाएवमादु वेक्ष्यमाणमुक्तवंतः। तद्यथा । नाहमेवंभूत कुलप्रसूतः एतदकार्यं पापोपादाननूतं करिष्यामि ममैषा डुहितृकल्पा पूर्वमंकेश यिनी ध्यासीत् तदेषा पूर्वा यासेनैव मय्येवमाचरति नपुनरहं विदितसंसारस्वनावः प्राणात्ययेपि व्रतनंगं विधास्यइति. बालस्स मंदयं बीयं, जंच करूं वजाई भुज्जो ॥ डुगुणं करे इसे पावं, पूयणकामो विसन्नेसी ॥२॥ संलोक पिकमणगारं, आययं निमंतणेणाहं ॥ वढंच ताय पायंवा, अन्नं पाणगं परिग्गदे ॥ ३० ॥ पीवारमेवं बुझेका, पोइचे प्रगारमार्ग तुं ॥ बधे विसयपासहि, मोहमावइपुणो मंदित्तिबेमि ॥ ३२ ॥ इति च परिन्ना पढमो उद्देसो सम्मत्तो ॥ 32 Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy