SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २४० हितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे चतुर्थाध्ययनं. बल पार्सम तेणे करी ते स्त्री साधुने समीप आवे अहमंसिसाहम्मिणीय समयाणं के ढुंश्रमण माहात्मानी सामिणी, एवा प्रपंच करी साधुने धर्मथकी भ्रष्ट करे तेना उपर दृष्टांत कहेले. जहा के जेम जतुकुंने के लाखनो घडो ते नवजोइ के अग्नी समीपे गलीने पाणी रूप थाय, तेम विमुविके० पंमित होय तेपण संवासेके स्त्रीने संवासे संसर्गे करी सीएजाके सीदाय सीतल विहारी थाय तो अन्य जननें केवुज गुं? ॥२६॥ ॥ दीपिका-युवतिर्मायया श्रमणं ब्रूयाविचित्रवस्त्राणि परिधायालंकृतशरीरेत्यर्थः । थहं गृहपाशाक्षिरता मह्यं पति रोचते परित्यक्ताहं च तेन ततश्चरिष्यामि रूदं संयम। मे म महेनयत्रातर्धर्ममाख्याहि ॥ २५॥ धनेन प्रवावेन बलेन अथवा स्त्री साधुसमीपमागचे त् अहं श्राविका अहंश्रमणानां सर्मिणी एवं मायया समीपमागत्य कूलवालकमिव साधु धर्माचशयति । यउक्तं । तज्ज्ञानं तच विज्ञानं तत्तपः सच संयमः ॥ सर्वमेकपदे व्रष्टं सर्वथा किमपि स्त्रियः ॥ १ ॥ यथा जतुकुंनोज्योतिःसमीपे उपज्योतिर्वी विलीयते ए वं योषितां संवासे विज्ञानपि विषीदेत शीतलविहारी नवेत् ॥ २६ ॥ ॥ टीका-किंचान्यत् । ( जुवईत्यादि ) युवतिरनिनवयौवना स्त्री विचित्रवस्त्रालंकारवि नूषितशरीरा मायया श्रमणं ब्रूयात् । तद्यथा। विरताहं गृहपाशानममानुकूलोना मां चासो नरोचते परित्यक्ता चाहं तेनेत्यतश्चरिष्यामि धर्ममाचदाणेति । अस्माकं हेनयत्रात र्यथाहमेवं मुःखानां नाजनं ननवामि तथाधर्ममावेदयेति ॥ २५॥ किंचान्यत् । (श्र साविएइत्यादि) अथवाऽनेन प्रवादेन व्याजेन साध्वंतिकं योषिकुपसर्पत । यथाहं श्राविके ति कृत्वा युष्माकं श्रमणानां साधर्मिणीत्येवं प्रपंचेन नेदीयसी नूत्वा कूलवालुकमिव साधु धर्मावंशयति । एतयुक्तं नवति योषित्सान्निध्यं ब्रह्मचारिणां महतेऽनर्थाय । तथा चोक्तं । तज्ज्ञानं तच विज्ञानं, तत्तपः सच संयमः॥ सर्वमेकपदे व्रष्टं सर्वथाकिमपि स्त्रियः॥१॥ अस्मिन्नेवार्थे दृष्टांतमाह । यथा जातुषः कुंनोज्योतिषोग्नेः समीपे व्यवस्थितनपज्यो तिर्वर्ती विलीयते इवत्येवं योषितां संवासे सान्निध्ये विधानप्यास्तांतावदितरोयोपि विदि तवेद्योसावपि धर्मानुष्ठानं प्रति विषीदेत शीतलविहारी नवेदिति ॥ २६ ॥ जतुकुंने जो ग्वगढे, आस जितत्ते णासमवयाइ ॥ एविबियादि अ एणगारा, संवासेण पासमुवयंति ॥२०॥ कुवंति पावगं कम्म, पुजवेगे वमादिंसु ॥ नोदं करेमि पावंति, अंके साइणी ममेसत्ति ॥ २७ ॥ अर्थ-जतुकुंनेकेण्जेम लाखनो घडो जोइकेण्यग्नि उवगूढेकेण्यालिंग्यो बतो थासुके० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy