SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. २३ए. मेकेषां स्वारख्यातं नवति लोकश्रुतिपरंपरया चिरंतनाख्यासु वा परिझातं नयति । तथास्त्रि यं यथावस्थितस्वनावतस्तत्संबंधविपाकतश्च वेदयति झापयतीति स्त्रीवेदोवैशिकादिक स्त्रीस्वनावावि वकं शास्त्रमिति । तमुक्तं । उाि हृदयं यथैव वदनं यदर्पणांतर्गतं, ना वः पर्वतमार्गऽर्गविषमः स्त्रीणां न विज्ञायते ॥ चित्तं पुष्करपत्रतोयतरलं नैकत्र संतिष्ठ ते, नार्योनाम विषांकुरैरिव लतादोषैः समं वर्धिताः ॥ १ ॥ थपिच । सुहविजयासुसुरु विपियासुसुफुलपसरासु ॥ अडईसु महिलियासु य,वीसंनोनेवकायवो ॥ १ ॥ नसेन अंगुलीसोपुरिसोसयल मि जीवलोयम्मि । कामेतएणनारी, जेणनपत्ताइ सुःखाई॥ २॥ अहएयाणंपगई, सवस्सकरेंतिवेमणास्स। तस्सणकरेंतिणवरं, जस्सअलंचेवकामेहिं ॥३॥ किंच कार्यमहं न करिष्यामीत्येवमुक्त्वापि वाचा (अवत्ति) तथापि कर्मणापि क्रिय याऽपकुर्वतीति विरूपमाचरंति । यदि वाऽग्रतः प्रतिपाद्यपि शास्तुरेवापकुर्वतीति ॥२३॥ सूत्रकारएव तत्स्वजावाविष्करणायाह । (यमणेणेत्यादि) पातालोदरगंजीरेण मनसा न्यचितयंति तथाश्रुतमात्रपेशलया विपाकदारुणया वाचा अन्यनापते । तथाकर्मणानुष्ठा नेनान्यन्निष्पादयंति यतएवं बहुमायाः स्त्रियति । एवं ज्ञात्वा तस्मात्तासां नितः साधन श्रदधीत तत्कृतया माययात्मानं न प्रतारयेत् दत्तावैशिकवत् । अत्र चैतत्कथानकं । दत्ता वैशिकएकया गणिकया तैस्तैः प्रकारैः प्रतार्यमाणोपि तां नेष्टवान् ततस्तयोक्तं किं मया दौ नाग्यकलंकांकितया जीवंत्या प्रयोजनमहंत्वत्परित्यक्ताऽग्निं विशामि ततोसाववोचत माय या इदमप्यस्ति वैशिके तदाऽसौ पूर्व सुरंगामुखे काष्ठसमुदयं कृत्वा तं प्रज्वाव्य तत्रानुप्रविश्य सुरंगया गहमागता। दत्तकोपि इदमपि चास्ति वैशिके इत्येवमसौ विलपन्नपि वातिकैश्चिता यां प्रदिप्तस्तथापि नासौ तासु श्रधानं कृतवानेवमन्येनापि नश्रधातव्य मिति ॥ २५ ॥ जुवती समणं बूया, विचित्तलंकारवबगाणि परिहित्ता ॥ विरता चरिस्स दंरुकं,धम्ममाइक णे नयंतारो॥३॥ अङसाविया पवाएणं,अहमंसि सादम्मिणीय समणाणं॥जतुकुंने जदा न्वकोई,संवासे विउवि सीएजाए॥ अर्थ-विचित्तलंकार वजगाणि परिहित्ताके विचित्र प्रकारना यानपण बने वस्त्र पे हेरी विजूषावंत शरीर करी, जुवती के कोइक नव यौवना स्त्री अनिराम मायाकरीस मणं के साधुप्रत्ये बूया के बोले के हे साधु ढुं विरता के घरना पाश थकी विर क्त थचं, माहारो नार माहारी साथे नलो नथी, अथवा ए नार मने रुचतोनथी अथवा ए नारे,मने मूकी दीधीने, तेकारणे चरिस्सहं रुरकं के दुं संयम आचरीश, तेमाटे नयंतारो के अहो जय थकी राखनार धम्ममाइरकणे के तमे अमने धर्म कहो,॥२५॥ अऊ पवाएपके अथवा अन्य प्रवादे सावियाके ढुं तमारी श्राविका एवं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy