SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २३७ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे चतुर्याध्ययनं. पाशेयी सुतमेके0 मेंसांनव्युंने. एतमेवके एवीरीते एगेसिंके० कोइएकने कडवाविपाक होय निवेदेतिदुके० स्त्रीवेद थकी दुइति निश्चःखज पामे. सुयरकायंके ० ए नखं कह्यु एवंपि के एरीते लोकपरंपराये पण सांनव्यं जे, स्त्रीना संबंध थकी कडवा विपाक पामियें; एम सांजलीने ताके ० ते अकार्यनो करनार वदित्ताशंके० एम कहे जे हवे हुँ ए अकार्य नही करूं.अवाके अथापि एटले तोपण कम्मणाके० माता कर्मने करवे करी अवकरेंतिके ० तेहिज अकार्यनुं आचरण करे ॥२३॥ हवे स्त्रीनपर विरक्त थवाने अ थै स्त्रीना दोष कहे. अन्नमणेणचिंतेति के स्त्री जेजे ते मने करी अन्य चिंतवे अने वायाअन्नंच के वचने करी अन्य बोले कम्मणायन्नं के वली कायाये करी अन्य करे तम्हा के० तेमाटे सहहिंनिस्कू के स्त्रीना वचन मायासहित होय तेने परमा र्थनो जाण साधु सर्द हे नही. बहुमाया शनि के० अत्यंत मायासहित एवी स्त्रीने पच्चा के जाणीने साधु जे होय ते स्त्रीनो विश्वास करे नही. ॥ २४ ॥ ॥ दीपिका-श्रुतमेतजुरोः सकाशात् यत्पूर्वमुक्तं एवमेकेषां त्वाख्यातं नवति । यत स्त्रियो निंद्याइति । तथास्त्रियं वेदयति झापयतिस्त्रीवेदोवै शिकादिकं स्त्रीस्वनावप्रकाशकं शास्त्र मिति । तमुक्तं । उाि हृदयं यथैव वदनं यदर्पणांतर्गतं, नावः पर्वतर्गमार्गविषमः स्त्रीणां न विज्ञायते ॥ चित्तं पुष्करपत्रतोयचपलं नैकत्र संतिष्ठते नार्योनाम विषांकुरै रिव लतादोषैः समं वर्धिताः ॥१॥ तथा ननअंगुलिसोपुरिसो सयलंमिजीवलोगंमि। कामं तएणनारिंजेण नपत्ता दुःखाई इत्यादि । किंच । थकार्यमहं न करिष्यामीत्येवं वाचा उक्त्वापि (अवत्ति ) अथापि तथा कर्मणा क्रिययाऽपकुर्वति विरूपमाचरंति स्त्रि यः॥ २३ ॥ स्त्रियोमनसाऽन्यत् चिंतयंति वाचान्यनाते कर्मणा क्रिययाऽन्यत् कुर्वति । तस्मात्तासां निहुः साधु श्रदधीत तत्कृतमायया आत्मानं नप्रतारयेत् । यतोबहुमायाः स्त्रियइति ज्ञात्वा । अत्र दत्तावेशिकदृष्टांतः। यथा दत्तकोनामकश्चिद्युवा एकया गणिकया बहु प्रकारैः प्रतार्यमाणोपि तां नेष्टवान् ततस्तयोक्तं किंमया दोन ग्यकलंकितया जीवंत्या प्र योजनं । अहं त्वया त्यक्ताऽग्निं विशामि ततोदत्तकोवदत् मायया इदमप्यस्ति वैशिके त दासी पूर्व सुरंगामुखे काष्ठनारं संमील्य तं प्रज्वाल्य तत्रानुप्रविश्य सुरंगया गृहमागता। दत्तकोपि इदमप्यस्ति वैशिके इत्येवं विलपन्नपि वातिकैश्चितायां प्रदिप्तस्तथापि नासौ तासु पक्षानं कृतवान् एवमन्येनापि स्त्रीषु न श्रमातव्यं ॥ २४ ॥ ॥ टीका-किंचान्यत् । (सुतमेतमित्यादि ) श्रुतमुपलब्धं गुर्वादेः सकाशानोकतोवा एतदिति यत्पूर्वमारख्यातं। तद्यथा । उर्विज्ञेयं स्त्रीणां चित्तं दारुणः स्त्रीसंबंधविपाकस्तथा चलस्वनावाः स्त्रियोकुष्परिचारायदीर्घप्रेदियः प्रकृत्या लघ्व्या नवंत्यात्मगर्विताश्चेत्येव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy