SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २४२ तीये सूत्रकृतांगे प्रथम श्रुतस्कंधे चतुर्थाध्ययनं. थर्थ-बालस्स के अज्ञानीनी एबीजी मंदयं के० मूर्खता जाणवी; केमके एकतो अकार्य करवा थकी चोथा व्रतनो नंग थायडे ने बीयं के बीजो जंचकडं के जे अनाचार कीधो तेने अवजाणई के उलववे करी मृषावाद बोले तेथकी बीजाव्रतनो नंग थाय, तेमाटे नुको के० वली वत्ती सेके० ते पुरुष उगुणंकरेईपावं के बमj पाप करे, ते सावास्ते करे, तेनुं कारण कहे. पूयणकामो पूजा सत्कारनो अनि लाषी असंयमनुं विसन्नेसि के० गवेषणहार थको मनमा एम जाणे जे माहारो लोकोमा अवर्णवाद थशे तेमाटे अनाचारने बीना राखे ॥ २७ ॥ संलोकणिऊमण गारं के० संलोकनीय एटले सुंदराकार एवा साधुने देखीने, धायगयं के यात्मगत जाणी कोइएक स्त्री निमंतणेण के निमंत्रणा पूर्वक आहंसु के एम कहे के ताय के अहो बकायना रहपाल वढंच के वस्त्र वली पायं के पात्र वा के० अथवा अन्नपाणगं के अन्न पाणी जे कांइ आपने खप होय ते पडिग्गहे के० अमारे घेर आवीने लेजो ॥ ३० ॥ जे उत्तम साधु होय ते ए पूर्वोक्त आमंत्रणने णीवारमेवं बुये के ब्रीहीना कण समान जाणीने पोश्लेषगारमागंतुं के एवा घेरने विषेजवू आव वांडे नही. जो कदापि कोइएक साधु तेवा घरे जाय तो ते बहेविस यपा सेहिं के विषयरूप पाशे करी बंधाणो बतो पुणो के० वली वली मोहमाव जाई के० मोहने आवर्ने पडे एटले मोहने वश थको चित्तनुं याकुल व्याकुलपणुं पा मे: मंद के ते मूर्ख स्नेहरूप पास रोडवाने असमर्थ होय माटे दुःखी थाय. तिबे मिनो अर्थ पूर्ववत जाणवो. ॥ ३१ ॥ इति चतुर्थाध्ययने प्रथमोद्देशकः समाप्तः दीपिका-बालस्याऽज्ञस्य वितीयं मंदत्वं । प्रथममइत्वमेकं तावदकार्यकरणेन तुर्यव्र तविलोपोक्तिीयं तदपलपनेन मृषावादः । तदेवाह । यत्कृतमकार्यमपजानीते अपलप ति सएवंनतोदिगुणं पापं करोति । किमर्थमपलपतीत्याह । पूजनकामुकः सत्कारा जिला षी मामे लोकेऽवर्णवादः स्यादित्यकार्य प्रहादयति । विषमोऽसंयमस्तमेषितुं शीलमस्य सविषमेष॥ ॥ २५ ॥ संलोकनीयं रूपवंतमनगारमात्मगतमात्मइं काश्चन स्वैरिण्यो निमंत्रणपूर्वमादुरुक्तवत्यः । तथाहि । देशयिन साधो वस्त्रं पात्रं चान्नापानादिकं वा य तव विलोक्यते तत्त्वस्मजहमागत्य प्रतिगृहाण लाहि ॥३०॥ वस्त्रादिदानं नीवारतुल्यं बु ध्येत जानीयात् । यथानीवारेण च वीहिणा मृगादिवशमानीयते एवंसाधुरप्यामंत्रणेन वशमानीयते अतस्तं नेदगारं गृहं गंतुं बक्षश्च विषयदामनिर्विषयपाशैर्मोहं चित्ताकु लत्वमापद्यते मंदोमूढइति । ब्रवीमीति पूर्ववत् ॥३१॥ इति चतुर्याध्ययने प्रथमोदेशकः ॥ ॥ टीका-किंच (बालस्येत्यादि) । बालस्याज्ञस्य रागोषाकुलितस्यापरमार्थदृशए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy