SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाऽरका जैनागमसंग्रह नाग उसरा. २३१ यांदिति । यद्यपि तस्यानगारस्य तस्यां इहितरि स्नुषादौ वा नचित्तान्यथात्वमुत्पद्यते तथा पि च तत्र विविक्तासनादावपरस्य शंकोत्पद्यते अतस्तकानिरासार्थ स्त्रीसंपर्कः परिहर्त व्यति ॥१३॥ अपरस्य शंका यथोत्पद्यते तथा दर्शयितुमाह । (अकुणाईणमित्यादिः) विविक्तयोषिता सार्धमनगारमथैकदा दृष्ट्वा योषिजातीनां सुहृदां वा अप्रियं चित्तःखा सिका नवत्येवं च ते समाशंकेरन् यथा सत्वाः प्राणिनश्बामदनकामैर्गाअध्युपप नास्तथा वंनतोप्पयं श्रमणः स्त्रीवदनावलोकनासक्तचेताः परित्यक्त निजव्यापारोऽनया सार्ध निहीक स्तिष्ठति । तमुक्तं । मुंमं शिरोवदनमेतदनिष्टगंधि, निदाटनेन नरणं वह तोदरस्य ॥ गात्रं मलेन मलिनं गतसर्वशोनं चित्रं तथापि मनसो मदनेस्ति वांजा ॥१॥ तथातिक्रोधाध्मातमानसाचैव मूचुर्यथा रक्षणं पोषणं चेति विगृह्य समाहार स्तस्मिन् रक्षणपोषणे सदादरं कुरु । यतस्त्वमस्याः मनुष्योसि मनुष्योवतसे । यदि वा परं वयमस्यारणपोषणव्याप्टतास्त्वमेव मनुष्योवर्तसे । यतस्त्वयैव सार्धमियमेका किन्यहर्निशं परित्यक्तनिजव्यापारा तिष्ठतीति ॥ १४ ॥ समणंपि दादासीणं, तबवि तावएगे कुप्पंति ॥ अनोयणेहिं पहिं श्वीदोसं संकिणो होति ॥१५॥ कुवंति संथवं तादि, पप्ना समाहि जो गेहिं ॥ तम्हा समणा णसमेति, आयहियाए समिसेजान ॥१६॥ अर्थ-समणंपि दउदासीणं के तपस्वी, उदासीन मध्यस्थ, राग देष रहित एवोसा धु पण स्त्री साथे आलाप करतो थको देखीने ताव के तेवारे तबवि के त्यां प ण एगे के० कोइएक कुप्पंति के क्रोध करे अवा के० अथवा नोयणेहिं के अने क प्रकारना नोजन ते गजेहिं के साधुने अर्थ थाप्या देखीने एम जाणे जे ए यति था हारनो गृ६ सदैव अहीं आवेडे, बोदोसं संकिणोहोंति के० तेवारे तेने स्त्रीना दोष नी शंका मनमांहे नपजे, अने एम जाणे के ए स्त्रीपण नली नथी ॥ १५ ॥ तेमाटे जे पप्ना समाहि जोगेहिं के प्रकर्षे करी धर्मरूप समाधि जे मन वचन कायाना गु जयोगरूप व्यापार,तेथकी भ्रष्ट थया होय. कुवंति संथवंताहिके तेवा इव्यलिंगी स्त्रीनी साथे संस्तव परिचय करे तम्हा के० तेमाटे एवं जाणीने समणा के० साधु एसमेंति के स्त्रीनी साथे नजाय, आयहियाए के आत्माना हितने अर्थ समिसेजा के स्त्रीजे स्थानके रहेती होय ते स्थानके साधु निषिता अशनादिक परिचय करे नही.॥१६॥ ॥ दीपिका-श्रमणमुदासीनमपि रागदेषरहितमपि दृष्ट्वा तत्रापि मध्यस्थे रहस्यस्त्री जल्पनरूतदोषादेके कुप्यंति श्रमणं मध्यस्थमपि स्त्रिया सहकांते जल्पं दृष्ट्वा एके कुप्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy