________________
२३०
द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे चतुर्थाध्ययनं.
कदेने व के० यपि संभावनाये धूयराहिमुहां के० धूम्राटले बेटी सा साधु विचरें नहीं, तथा सुहा एटले वदु साये घने धातीहिं के धाव, ते माता स मानबे ते साधे पण, अडुव ६० अथवा दासीहिं के० दासी साये, तथा महती हि के० म्होटी स्त्री साथे, वा के० अथवा कुमारीहिं के० कुमारिका जे न्हानी स्त्री, तेनी साधे पण संथवं के० संस्तव परिचय से के० ते साधुनकुंडा के नकरे तेने गा रे के० पगार जावो ॥ १३ ॥ हवे ए पूर्वोक्त स्त्रीउना समागम थकी जे दोष उप जे ते कहे. अथ के हवे कदापि एगता के० एकदा प्रस्तावे एकांते स्त्रीनी साथे साधु नो संसर्ग तेने लाई के० ज्ञाति गोत्रि वा के० अथवा सुहीणं के० सुहत् एटले मि
७
संबंधि वर्ग होंति के० त्यां होय ते दहु के देखे तेवारे तेउने अप्पियं के० प्री ति एटले द्वेष उपजे बने ते जाणेके गिद्धासत्ता कामेहिं के० जूवो ए पुरुष एवा गृ 5 कमजोगने विषेयासक्त देखायने एम चिंतवी सक्रोध वचन बोले के मणुस्सोसिके । अरेतुं नो पुरुष के शुं जे तुं घंहीं घणो घणो बेशेबे, रस्का पोसणे के० राखवे पो वे खादर करेबे, तेनो शुं कारणबे, एवा कठोर वचन ते बोले. ॥ १४ ॥
०
ם
|| दीपिका - डुहितृनिरपि पुत्रीनिरपि सार्धं न विरहेत् स्नुषाः सुतनार्यास्ता निर्धात्र्यास्त न्यदायिन्यस्ता निरथवा दासीनिर्महती निः प्रौढानिः कुमारी निर्जध्वीनिर्वा साथै संस्त वं परिचयं न कुर्यादनगारः ॥ १३ ॥ अथ एकदा स्त्रीभिः सह संगतं साधुं दृष्ट्वा योषि ज्ञातीनां सुहृदां वाऽप्रियं चित्ताशंका नवति । एवंच ते मानुवेरन् । यथा सत्वाः प्राणि नः कामैर्गृशः । एवंविधोप्ययं श्रमणः स्त्रीसक्तचेताः स्त्रीनिः सार्धं तिष्ठति । तक्ते । मं शिरोवदनमेतदनिष्टगंध, निदाशनेन नरणं वहतोदरस्य । गात्रं मलेन मलिनं गतसर्व शोनं, चित्रं तथापि मनसो मदनेस्ति वांबेति ॥ प्रतिस्त्रीसंगं दृष्ट्वा तव ज्ञातयः क्रुद्धाः साधुं ब्रुवंति रक्षणं वा पोषणं वा समाहार दे रणपोषणं तत्र त्वमादरं कुरु । यतस्त्व मस्यामनुष्यसि । यदिवा वयं रणे पोषणे प्रवन्नास्त्वमेव मनुष्योसि त्वयैव सार्धमिय मेकाकिन्यार्नशं त्यक्तगेहव्यापारा तिष्ठतीति ॥ १४ ॥
॥ टीका - कतमानिः पुनः स्त्रीनिः सार्धं न विहर्तव्यमित्येतदाशंक्याह । (यविधूय राही त्यादि ) व्यपिशब्दः प्रत्येकमभिसंबध्यते । ( धूयरादित्ति ) डुहितृनिरपि सार्धं न विहरे तथा स्नुषाः सुतनार्यास्तानिरपि सार्धं न विविक्तासनादौ स्थातव्यं । तथा धात्र्यः पंच प्रकाराः स्तन्यदायिन्योजननीकल्पास्तानिश्च साकं न स्थेयं । अथवा सतां तावदपरयोषि तोयाप्येतादास्योघटयोषितः सर्वापसदास्ता निरपि सह संपर्क परिहरेत् । तथा महती निः कुमारी निर्वाशब्दाल्लघ्वीनिश्च सार्धं संस्तवं परिचयं प्रत्यासत्तिरूपं सोऽनगारोन कु
Jain Education International
For Private Personal Use Only
www.jainelibrary.org