SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. २२ एकोऽसहायः कुलानि गृहस्थगृहाणि गत्वा स्त्रीणां वशवर्ती योधर्ममाख्याति नासौ नियं योनिषदाचरणात् ॥ ११ ॥ ये यतयएतत् पूर्वोक्तं तं गर्ह्य स्त्रीसंबंधादिकं एकाकि स्त्रीधर्मकथनादिकं वा अनुगृहाः प्रत्यासक्तास्ते कुशीलादीनां पार्श्वस्थादीनामन्यत माः स्युः । ततस्तु तपस्व्यापि तपः कृशदेहोपि स्त्रीनिः सह नविहरेन्नगच्छेन्नापि तिष्ठेत् । तृतीयार्थे सप्तमी । णं वाक्यालंकारे ॥ १२ ॥ ॥ टीका - स्त्री संबंध दोषानुपदर्योपसंहरन्नाह । ( तम्हाइत्यादि) । यस्माद्विपाककटुः स्त्रीनिः सह संपर्कस्तस्मात्कारणात् स्त्रियोवर्जयेत् । तुशब्दात्तदालापमपि न कुर्यात् । किं तदित्याह । विषोपलिप्तं कंटकमिव ज्ञात्वाऽवगम्य स्त्रियं वर्जयेदिति । यपिच । विषदिग्ध कंटकः शरीरावयवे नमः सन्ननर्थमापादयेत् स्त्रियस्तु स्मरणादपि । तटुक्तं । विषस्य विषयाणां च दूरमत्यंतमंतरं । उपयुक्तं विषं हंति, विषयाः स्मरणादपि ॥ १ ॥ तथा वरि विसख मं विसय सुटुक्क सुविसिरामरंति ॥ विसयामि सपुणघादिया परणरए हिंपडं ति ॥ १ ॥ तथौजएकोऽसहायः सन् कुलानि गृहस्थानां गृहाणि गत्वा स्त्रीणां वशवर्ती तन्निर्दिष्टवेला गमनेन तदानुकूल्यं नजमानोधर्ममाख्याति योसावपि ननियैयोनसम्यक् प्रव्रजितोनि विधाचरण सेवनादवश्यं तत्रापायसंनवादिति । यदा पुनः काचित्कुतश्चिन्निमित्तादागंतुम समर्था वृद्धा वा जवेत्तदा परिसहाय साध्वनावे एकाक्यप्यपि गत्वाऽपरस्त्रीवृंद मध्यगतायाः पुरुषसमन्वितायात्रा स्त्रीनिंदा विषय जुगुप्साप्रधानं वैराग्यजननं विधिना धर्म कथयेदपीति ॥ ११ ॥ अन्वयव्यतिरेकाच्या मुक्तोर्थः सुगमोनवतीत्यनिप्रायवानाह । (जेएयंउंट मि त्यादि ) ये मंदमतयः पश्चात्कृतसदनुष्ठानाः सांप्रतेचिणएतदनंतरोक्तं नंबं तिजुगुप्सनीयं तत्र स्त्रीसंबंधादिकं एका किस्त्रीधर्मकथनादिकं वा इष्टव्यं । तदनु तत्प्रति ये गृ अभ्युपपन्नमूर्जितास्ते हि कुशीनानां पार्श्वस्यावसन्नकुशील संसक्तय था बंदरूपाणामन्यतरा जवंति यदिवा का थिक पश्यक संप्रसारक मार्मकरूपाणां वा कुशीलानामन्यतराजवंति तन्म ध्यवर्तिनस्तेपि कुशीजानवंतीत्यर्थः । यतएवमतः सुतपस्व्यपि विकृष्टतपोनिष्टप्त देहो पि निक्कुः साधुरात्महित मिठन स्त्रीनिः समाधिपरिपंथिनीनिः सह न विहरेन्नक्क चिजन्नापि संतिष्ठेत् । तृतीयार्थे सप्तमी । समितिवाक्यानं कारे । ज्वलितांगारपुंज वद्दूरतः स्त्रियोवर्जयेदितिभावः ॥ १२ प्रविधयरादि सुहार्दि, घातीढ़ि व दासीढ़ि । महतीदि वा कुमारी हिं, संथवं सेन कुका पगारे ॥ १३ ॥ प्रड पाइांच सुदीपंवा अप्पियंद छुएगता होंति ॥ गिवसत्ता कामेदि; रकणपोसणे मणुस्सोसि ॥ १४ ॥ अर्थ- हवे कदाचित् पुत्री प्रमुखनो संसर्ग यइ जाय, तो ते पण साधुयें टालवो ते श्राश्रयी Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy