SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २२७ वितीयेसूत्रकृतांगे प्रथमश्रुतस्कंधे चतुर्थाध्ययनं. मिश्र नोजनं नुक्ता पश्चात्तत्र कतावेगाकुलितोऽनुतप्यते । तद्यथा । किमेतन्मया पापेन सांप्रतेक्षिणा सुखरसिकतया विपाककटुकमेवंनूतं नोजनमास्वादितमिति । एवमसावपि पुत्रपौत्रहितजामातृस्वसूत्रातृव्यनागिनेयादीनां जोजनपरिधानपरिणयनासकारजातमृ तकर्मत क्ष्याधिचिकित्साचिंताकुलोपगतस्वशरीरकर्तव्यः प्रनष्टैहिकामुष्मिकानुष्ठानोऽहर्नि शं तक्ष्यापारव्याकुलितमतिः परितप्यते । तदेवमनंतरोक्तया नीत्या विपाकं स्वानुष्ठा नस्यादाय प्राप्य । विवेकमिति वा क्वचित्पातस्तविपाकं विवेकं चादाय गृहीत्वा स्त्रीनि चारित्रपरिपंथिनीनिः साध संवासोवसतिरेकत्र नकल्पते न नुद्यते कस्मिन्व्यनूते मु क्तिगमनयोग्ये रागदेषरहिते वा साधौ । यतस्तानिः साध संवासोवश्यं विवेकिनामपि सदनुष्टानविघातकारीति ॥ १० ॥ तम्दान वजए बी, विसलितंच कंटगं नचा ॥ नए कुलाणि वसवत्ती आघाते ण सेवि णिग्गंथे॥११॥ जे एवं ॐ अणुगिधा अन्नयरा दुति कुसीलाणं ॥ सुतवस्सिएवि से निस्कु, नोविहरे सह णमितीसु॥२॥ अर्थ-जे कारण माटे स्त्रीना समागम थकी कडवा विपाक प्राप्त थाय तम्हा के तेकारणे श्बीके ० स्त्रीने वऊएके वर्जे. तु शब्द थकी स्त्रीनी साथे बालाप संलाप पण करे नहिं, जेम विसनितंच के विषेकरी लिप्त एटले विषेकरी खरड्यो एवो कंटगंके० कांटो नचाके ० जाणीने तेने दूर थकी टालिये, तेम साधु होयते स्त्रीने विषे करी खड्या कांटा नी पेरे दुर थकी टाले तथा नए के एकलो थको कुलाणि के० ते गृहस्थने कुलेज, वसवत्ती के० तेनो वशवी थको जे साधु बाघाते के० धर्मकथा कहे सेवि के ते व्यलिंगी साधु पण पणिग्गंथे के निर्यथ नही निषिक्षाचरण सेवनादित्यर्थः॥ ११ ॥ जे एयं के जे चारित्रिया ए स्त्री संबंधिया के निंदनिक तेने विषे अणुगिक्षा के ग६ एटले मूर्या थका होय ते अन्नयरादुति कुसीलाणं के अन्य पासना नसन्ना कुशीलिया प्रमुख जे स्त्रीनी पाशे कथाना करनार होय तेमांहेला कुशीलिया जाणवा ते कारणे सुतवस्सिएवि के रूडो तपस्वी जे होय सेनिक के ते साधु नोविहरेसहण मिडीसु के स्त्रीसहित विचरे नही, तथा स्त्रीनो समागम बालाप संलापादिक पण करे नही. अही णं वाक्यालंकारे. स्त्रीने अंगारा सरखी जाणी दूर बांझी यापे. ॥ १२ ॥ ॥दीपिका-तस्मात् स्त्रियो वर्जयेत्। तुशब्दादालापादिन कुर्यात् । विषे लिप्तं कंटकमिव ज्ञात्वा । विषदिग्धकंटकः शरीरेमग्नः सन्ननर्थ करोति स्त्रियस्तु स्मरणादपि । यतः। विषस्य विषयाणां च दूरमत्यंतमंतरं॥ उपचुक्तं विषं हंति विषयाः स्मरणादपीति । तथा (उए) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy