SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बदाउरका जैनागमसंग्रह नाग उसरा. २७ रावे रहकारोव के जेम रथकार सूत्रधार अणुपुबोके अनुक्रमे ऐमिके० पाडानो बाहे रलो प्रदेश नमाडे तेम साधुने ते स्त्री पोताना कार्य करवाने विषे नमाडे प्रवर्तीवे, तेवारे ते साधु, बझे मिएवपासेणंके मृगनी पेरे स्त्रीरूप पासे करीबंधाणो थको जेम मृग पासे करी बंधाणो होय ते फंदंतेविके० फंदाणोथको अरहो परहो हालें चाले पण ताहेके ते पास थकी णमुच्चएके मूकाय नही तेम साधु पण स्त्रीरूपीथा पास थकी मूकाय नही॥णा अथ के हवे स्त्रीरूपीआ पासमां पड्या पली, सेके० ते साधु गुत्तप्प के पश्चात्ताप करे पड़ा के पनी संयम बांझीने गृहवास आदरे, तेवारे जूरे जेम विसम्मिसं के० विषमि श्रित एवो पायसं के० दूध तेने नोच्चा के जमीने पनी पश्चात्ताप करे के ए अन्नमे सा वास्ते बासेव्यो एम चिंतवे चके तेनी पेरे ते साधु पण पश्चाताप करे एवंके एवो वि वेग मादायके० विवेक ग्रहण करीने दविए के मुक्ति गमन योग्य एवा साधुने संयमनी षणी एवीजे स्त्री तेनी साथे संवासो नविकप्पएके संवास संसर्ग करवो नकल्पे. ॥१०॥ ॥ दीपिका-अथ पुनस्तत्र स्वात्मनि अवस्तुनि नमयंति आसक्तं कुर्वति । यथा रथ कारोवर्धकिर्नेमिचक्रधाराकाष्ठं आनुपूर्व्या नमयति एवं स्त्रियोपि साधुं नमयंति स्ववशं कुर्वति । सच साधुर्मंगवत् पाशेन बोमोदार्थ स्पंदमानोपि चलमानोपि पाशान्नमुच्य ते ॥ ए ॥ अथ ससाधुः पाशवमृगश्वाऽनुतप्यते पश्चात्तापं करोति । यतः । मया परि जनस्यार्थ कृतं कर्म सुदारुणं ॥एकाकी तेन दोहं गतास्ते फलनागिनइति । यथा कश्चित पमिश्रं पायसं नुक्काऽनुतप्यते एवं पूर्वोक्तप्रकारेण विपाकं स्वानुष्ठानस्यादाय प्राप्य तानिः सह संवासोनकल्पते इव्यमुक्तियोग्ये साधौ ॥ १० ॥ ॥ टोका-किंच । (अहतबेत्यादि ) अथेति स्ववशीकरणादनंतरं पुनस्तत्र स्वानिप्रे ते वस्तुनि नमयंति प्रव्हं कुर्वति । यथा रथकारोवार्धकिर्नेमिकाष्टं चक्रवाह्यचमिरूपमा नुपा नमयत्येवं ताअपि साधु स्वकार्यानुकूल्ये प्रवर्तयंति । सच साधुर्मगवत् पाशेन बझोमोदार्थ स्पंदमानोपि ततः पाशानमुच्यतइति ॥ ए ॥ किंच । (अहसेइत्यादि) अ थासौ साधुः स्त्रीपाशावबमोमृगवत् कूटके पतितः सन् कुटुंबकते अहर्निशं क्लिश्यमानःप श्वादनुतप्यते । तथाहि । गृहांतर्गतानामेतदवश्यं संनाव्यते । तद्यथा । कोधायकोस मवित्तु कोहोवणाहिं काहोविजनवित्त कोनग्घाम तपहिय उपरिणीय नकोवकुमार नपडि यतो जीवरखडप्पडेहि परबंध पवेदनार । तथा यत् । मया परिजनस्यार्थ, कृतं कर्म सु दारुणं ॥ एकाकी तेन दोहं गतास्ते फलनागिनः ॥ १ ॥ इत्येवं बहुप्रकारं महामोहा त्मके कुटुंबकूटके पतिताअनुतप्यते । अमुमेवार्थ दृष्टांतेन स्पष्टयति । यथा कश्चिविष Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy