SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २६ तिीये सूत्रकृतांगे प्रथमश्रुतस्कंधे चतुर्थाध्ययनं. अने कायाने संवख्याने एवा एगतियं अणगारंके० कोइएक सुव्रती अणगारने स्नेहरूप बंधनेकरी बंधंतिके बांधे धर्म थकी पाडे तो बीजा सामान्य साधुनुं केवुज गुं. ॥॥ ॥ दीपिका-मनो बध्यते यैस्तानि मनोबंधनानि मंजुलालापस्निग्धावलोकनांगत कटनादीनि तैरनेकैः करुणालापविनयपूर्वकं (नवगसित्ताणंति ) उपसंश्लिष्य समी पमागत्याथवा तदनंतरं मंजुलानि पेशलानि नाते । तथा निन्नकथाजीरहस्यालापै मैथुनसंबर्वचोनिः साधोश्चित्तमकार्यकरणंप्रति झापयंति प्रवर्तयंति ॥ ७॥ यथा सिंहं (कुणिमेणं) मांसेनोपलोच्य निर्नयमकचरं पाशेन यंत्रेण बनंति एवं स्त्रियोप्येकं कंचनाऽनगारं साधु संवृतमपि बध्नति स्ववर्श कुवैति ॥ ७ ॥ ॥ टीका-अन्यच्च । (मणबंधणेहिश्त्यादि) मनोबध्यते यैस्तानि मनोबंधनानि मं जुलालापस्निग्धावलोकनांगप्रत्यंगप्रकटनादीनि । तथाचोक्तं । णाहपियकं तसामिय दतियजिया तुमं महपिउत्ति। जीएजीयामियहं पहवसितंमेशरीरस्स ॥१॥ इत्या दिनिरनेकैः प्रपंचैः करुणालापविनयपूर्वकं (नवगसित्ताणंति) नपसंश्लिष्य समीपमा गत्याऽथ तदनंतरं मंजुलानि पेशलानि विधनजनकानि कामोत्काचकानि वा नाते । तउक्तं । मितमदुर रिनिय जंपुन्नएहिईसीकमरक हसिएहिं। सविगारेहिवरागंहिययं पिहियं मयबीए ॥१॥तथा निन्नकथानीरहस्यालापैमैथुनसंबर्वचोनिः साधोश्चित्तमादाय तमका र्यकरणं प्रत्याज्ञापयंति प्रवर्तयंति स्ववशं वा ज्ञात्वा कर्मकरवदाज्ञां कारयंतीति ॥ ७ ॥ अपिच । (सीजहेत्यादि) यथेति दृष्टांतोपदर्शनार्थे । यथा बंधनविधिज्ञाः सिंहं पिशि तादिनामिषेणोपप्रलोच्य निर्नयं गतनीकं निर्नयत्वादेवैकचरं पाशेन गलयंत्रादिना बनं ति बवाच बदुप्रकारं कदर्थयंत्येवं स्त्रियोनानाविधैरुपायैः पेशलनाषणादिनिः (एगतियं ति ) कंचन तथा विधमनगारं साधु संतृतमपि मनोवाकायगुप्तमपि बनति स्ववशं कुर्व तीति । संवतग्रहणं च स्त्रीणां सामोपदर्शनार्थ । तथाहि । संवृतोपि तानिर्बध्यते किं पुनरपरोऽसंतृतइति ॥ ॥ अह तब पुणो णमयंती रदकारोव णेमि अणुपुबी ॥ बछे मिएव पासे णं फंदंते वि णमुच्चए ताहे ॥॥ अह से णुत्तप्पई पहा नोच्चा पायसंच विसम्मिसं ॥ एवं विवेगमादाय, संवासो नविकप्पए दविए ॥ १० ॥ अर्थ-अथ के हवे साधुने पोताने वश करीने पनी तब के त्यांते स्त्री पोताना कार्यनेविषे ते साधुने पुणोके वली एमयंती के नमाडे एटले सेवकनी पेरे कार्य क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy