SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहापुरका जैनागम संग्रह नाग दुसरा. २१७ यामोदय मोक्षार्थं परिव्रजेत् संयमेचरेदिति ब्रवीमीति पूर्ववत् ॥ २२ ॥ इतितृतीया ध्ययने चतुर्थ देशकः समाप्तः ॥ ४ ॥ ॥ टीका - परिव्रतानाम हिंसायावृत्तिकल्पत्वात् तत्प्राधान्यख्यापनार्थमाह ( उडूमहे इत्यादि) ऊर्ध्वमधस्तिर्यक् चेत्यनेन क्षेत्र प्राणातिपातोगृहीतः । तत्रच ये केचन संतीत त्रसाद्वित्रिचतुः पंचेंदियाः पर्याप्तापर्याप्तकने निन्नास्तथा तिष्ठतीति स्थावराः पृथिव्यप्तेजो वायुवनस्पतयः सूक्ष्मबादरपर्याप्तकापर्याप्तकनेद निन्ना इत्यनेन च व्यप्राणातिपातो गृही तः। सर्वत्र काले सर्वास्ववस्था स्वित्यनेनापि कालनाव नेद निन्नः प्राणातिपात उपात्तोइष्टव्यः । तदेवं चतुर्दशस्वपि जीवस्थानेषु कृतकारितानुमति निर्मनोवाक्कायैः प्राणातिपात विरतिं कुर्यादित्यनेन पादोनेनापि श्लोक ६येन प्राणातिपात विरत्यादयोमूलगुणाः ख्यापिताः । सांप्रतमेतेषां सर्वेषामेव मूलोत्तरगुणानां फलोद्देशेनाह । शांतिरिति कर्मदाहोपशमस्त देवच निर्वाणं मोक्षपदं यदाख्यातं प्रतिपादितं सर्व द्वापगमरूपं तदस्यावश्यं चरक रणानुष्ठायिनः साधोर्नवतीति ॥ २० ॥ समस्ताध्ययनार्थोपसंहारार्थमाह । (इमंचधम्म मित्यादि ) इममिति पूर्वोक्तं मूलोत्तरगुणरूपं श्रुतचारित्राख्यं वा दुर्गतिधारणात् धर्ममा दायाचार्योपदेशेन गृहीत्वा (किंनूतमिति ) । तदेव विशिनष्टि । काश्यपेन श्रीमन्महावीरव मास्वामिना समुत्पन्नदिव्यज्ञानेन नव्यसत्वाऽन्यु- हरणानिलाषिणा प्रवेदितमाख्या तं समधिगम्य निक्कुः साधुः परीषहोपसर्गेरतार्जितोग्लानस्यापरस्य साधेार्वैयावृत्त्यं कुर्या त् । कथमिति । स्वतोऽग्लानतया यथाशक्ति समाहितइति समाधिं प्राप्तः । इदमुक्तं नवति । कृतकृत्यो हमिति मन्यमानोवैयावृत्त्यादिकं कुर्यादिति ॥ २१ ॥ अन्यच्च ( संखायइति ) संख्यायेति सम्यक् ज्ञात्वा स्वसंमत्या अन्यतोवा श्रुत्वा (पेशनंति) मोक्षगमनं प्रत्यनुकूलं किंत ६ श्रुतचारित्राख्यं दृष्टिमान् सम्यक्दर्शनी परिनिर्वृतइति । कषायोपशमाहीती नूतः परिनिर्वृतकल्पोवा उपसर्गाननुकूल प्रतिकूलान् सम्यग् नियम्या तिसह्यामोक्षाय मोयावत् परिसमंतात् व्रजेत् संयमानुष्ठानेन गच्छेदिति । इतिशब्दः समायर्थे । ब्रवीमीति पूर्ववत् । न चर्चापि तथैवेति ॥ २२ ॥ उपसर्गपरिज्ञायाः समाप्तश्चतुर्योदेशकस्तत्परिसमाप्तौ च तृ तीयाध्ययनमिति । ग्रंथाग्रं ॥ ७७५ ॥ प्रथम स्कंध विषे चोयुं अध्ययन प्रारंनियें बैयें. त्रीजा प्रध्ययनने विषे जे उपसर्ग का ते मांहे अनुकूल उपसर्ग सहन करवा दुर्जनले एम कयुं हतुं, तेमा स्त्रीना करेला अनुकूल उपसर्ग सहन करवाने पर्थे चोथुं अध्ययन कहियें ढैयें. जे मायरंच पियरंच, विप्पजदाय पुवसंजोगं ॥ एगे सहिते च रिस्सामि, च्यारत मेदुषो विवित्तेसु ॥ १ ॥ सुदुमेणं तं परिक्कम्म २८ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy