SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागमसंग्रह नाग उसरा. १५ खुता थका सयकम्मणाके पोताना करेला पापकर्मे करी असातावेदनीयरूपे किचंती के पीडायडे ॥ १७ ॥ हवे उपदेश कहेले तंचनिरकू के ते पूर्वोक्त चारित्रिप रिमायके० हेय उपादेय स्वरूप जाणीने सुबते के जला व्रतनो पालक समितेचरे के पांच समिते समितो एवो थको विचरे अने मुसावायंच वङिजा के मृषावादने वर्जे तथा दिन्नादाणंचवोसिरे के अदत्तादान एटले चोरी थकी वोसिरे एटले चोरीनुं त्यागकरें, एम अनुक्रमे मैथुन तथा परिग्रहने पण बांके. ॥ १ ॥ ॥ दीपिका-एतेस्त्रीपरीषहजेतार संसारं तरिष्यति । यथा व्यवहारिणः सांया त्रिकाः समुई तरंति । यत्र नवौघे प्राणिनोविषयसंगोषमाः संतः कृत्यंते पीडयंते स्व कर्मणा ॥ १७ ॥ तदेतत्प्रागुक्तं निदः परिझायज्ञात्वा सुव्रतः शोननव्रतयुक्तः समितः पंचसमितिनिश्चरेत् संयमानुष्ठानं कुर्यात् तथामृषावादं वजेयेंददत्तादानंच व्युत्सृजो त् त्यजेत् । आदिशब्दान्मैथुनपरिग्रहादिच त्यजेत ॥ १५ ॥ ॥ टीका-स्यादिपरीषहपराजयस्य फलं दर्शयितुमाह ।(एतेइत्यादि) यएते अनंतरोक्ता अनुकूलप्रतिकूलोपसर्गजेतारएते सर्वे उघंसंसारं उस्तरमपितरिष्यति। व्यौघदृष्टांतमाह । समुइंलवणसागरमिव व्यवहारिणःसांयात्रिकायानपात्रेण तरंत्येवं नवोधमपि संसारसंयम यानपात्रेण यतयस्तरिष्यति।तथा तीस्तरंतिचेति।नवौघमेव विशिनष्टिानवौघे संसारसाग रेप्राणाःप्राणिनःस्त्रीविषयसंगाविषमाःसंतःकत्यंते पीयंते स्वरूतेनानुष्ठितेन पापेन कर्मणा अस वेदनीयोदयरूपेणेति ॥१॥ सांप्रतमुपसंहारव्याजेनोपदेशांतरविधित्सयाह । ( तंच निरकुश्त्यादि)। तदेतद्यथा प्रागुक्तं । यथा वैतरणीनदीवत् उस्तरानार्योयैः परित्यक्ता स्ते समाधिस्थाः संसारं तरंति स्त्रीसंगिनश्च संसारांतर्गताः स्वरूतकर्मणा कृत्यंतइति । तदेतत्सर्व निदणशीलोनितुः परिज्ञाय हेयोपादेयतया बुध्वा शोननानि व्रतान्यस्य सुव्रतः पंचनिः समितिनिः समितइत्यनेनोत्तरगुणावेदनं कृतमित्येवंनूतश्चरेत् संयमानुष्ठानं विद ध्यात् तथा मृषावादमसद्भूतार्थनाषणं विशेषेण वर्जयेत्तथा अदत्तादानं च व्युत्सृजेदंतशो धनमात्रमप्यदत्तं न गाहीयात् । श्रादिग्रहणान्मैथुनादेः परिग्रहति । तच्चमैथुनादिकं यावजीवमात्महितं मन्यमानः परिहरेत् ॥ १५ ॥ नड्महे तिरियं वा,जे केई तस यावरा ॥सवन विरतिं कुज्जा, सं ति निवाणमादियं ॥२०॥इमं च धम्ममादाय,कासवेण प्पवेदित। कुक्का निस्कू गिलाणस्स, अगिलाए समाहिए ॥२२॥संखाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy