SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १४ तिीये सूत्रकृतांगे प्रथमश्रुतस्कंधे तृतीयाध्ययनं. के ते पुरुषे एसर्व स्त्रीसंगादिक तथा ठुधा तृषादिक अनुकूल प्रतिकूल उपसर्गना गण एटले समूह तेने निराकरीने जे महापुरुष संसे वित मार्गे प्रवर्ने तेहियासुसमा हिए के तेपुरुष संवररूप समाधिने विषे स्थित जाणवा. ॥ १७ ॥ ॥ दीपिका-यथा वैतरणी नदी सर्वनदीनां मध्ये उस्तरा उर्लघ्या इह लोके सम्मता । एवं लोके नार्योऽमतिमता निर्विवेकेन नरेण उस्तराः। यमुक्तं ! सन्मार्गे तावदास्ते प्रनवति पुरुषस्तावदेवेंझ्यिाणां जहां तावविधते विनयमपि समालंबते तावदेव । चापादेपमु ताः श्रवणपथजुषोनीलपक्ष्माणएते यावनीलावतीनां न हदि धृतिमुषो दृष्टिबाणाः पतंति इति ॥ १६ ॥ यैरुत्तमैर्नारीणां संयोगास्तत्संयोगार्थमेव वस्त्रालंकारादिनिरात्मनःपूजनाः कामविनूषाः पृष्ठतः कृतास्त्यक्तास्ते महापुरुषाः सर्वमेतत्स्त्रीप्रसंगादिकं निराकृत्य सुस माधिना चित्तस्वास्थ्येन स्थिताः ॥ १७ ॥ ॥ टीका-अन्यच्च (जहाश्त्यादि) यथेत्युदाहरणोपन्यासार्थः। यथा वैतरणी नदीनां म ध्येऽत्यंतवेगवाहित्वात् विषमतटत्वाच्च उस्तरा उलघ्या एवमस्मिन्नपि लोके नार्योऽमति मता निर्विवेकेन हीनसत्वेन दुःखेनोत्तीर्यते । तथाहि। ताहावनावैः कृतविद्यानपि स्वीकु वैति। तथाचोक्तं । सन्मार्गे तावदास्ते प्रनवति पुरुषस्तावदेवेंशियाणां, लजां तावविधत्ते वि नयमपि समालंबते तावदेव ॥ चापादेपमुक्ताः श्रवणपथजुषोनीलपक्ष्माणएते यावन्नी लावतीनां न यदि धृतिमुषो दृष्टिबाणाः पतंति । तदेवं वैतरणीनदीवत् उस्तरानार्योनवंतीति ॥ १६ ॥ अपिच । (जेहीत्यादि । यैरुत्तमसत्वैः स्त्रीसंगविपाकवेदिनिः पर्यंतकटवोनारी संयोगाः परित्यक्तास्तथा तत्संगार्थमेव वस्त्रालंकारमाल्यादि निरात्मनः पूजनाकामविनूषा पृष्ठतः कृता परित्यक्तेत्यर्थः । सर्वमेतत्स्त्रीप्रसंगादिकं कुत्पिपासादिप्रतिकूलोपसर्गकदंबकं च निराकृत्य ये महापुरुषसे वितपंथानं प्रति प्रवृत्तास्ते सुसमाधिना स्वस्थ चित्तवृत्तिरूपेण व्यवस्थितानोपसगैरनुकूलप्रतिकूलरूपैः प्रदोज्यंते । अन्येतु विषयानिष्वंगिणः रूयादिप रीषहपराजिताअंगारोपरिपतितमीनवागामिना दह्यमानाथसमाधिना तिष्ठंतीति ॥१॥ एते नग्धं तरिस्संति, समुदं ववदारिणो ॥ जब पाणा विसन्ना सि, किचंती सयकम्मणा ॥१७॥तंच निरकू परिमाय, सबते समिते चरे ॥ मुसावायं च वजिजा, दिन्नादाणं च वोसिरे॥१॥ अर्थ-एतेके ० ए पूर्वोक्त परिसहना जीपणदार ते उग्धंके उघसंसारने तरिस्संतिके तर से समुदंववहारिणोके समुश्वत; एटले जेम व्यवहारिया समुश्ने नाव वडे तरेले तेनीपरे जाणीले जबके जे संसार समुड्ने विषे पाणाविके० प्राणी एटले जीव ते सन्नासिके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy