SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. १३ कीरतिजोवणमएण ॥ वयपरिणामेसरिया । ताहि अपखुडुक्कं ति इति ॥१॥ (जेहिं इत्यादि) यैरात्महितैः कालेऽवसरे पराक्रांतं संयमोद्यमः कृतस्ते पश्चान्न परितप्यते । ए कवचनंसूत्रे बांदसत्वात् । ते वीरास्तपश्चरणोद्यताबंधनात्कर्मणोन मुक्ताअसंयमजीवितं नावकांदतिने बति । जिविते मरणे वा निस्टहाः स्युरित्यर्थः ॥ १५॥ ॥टीका-एवं तेपि कामानिष्वंगिणांदोषमाविष्कुर्वन्नाह।(यणागयमित्यादि)अनागतमेष्य कामानिवृत्तानां नरकादियातनास्थानेषु महत् फुःखमपश्यंतोऽपर्यालोचयंतस्तथा प्रत्युत्पन्नं वर्तमानमेव वैषयिकं सुखानासमन्वेषयंतोमृगयमाणानानाविधैरुपायैर्नोगान्प्रार्थयंतस्ते प श्चात् हीरो स्वायुषि जातसंवेगायौवने वा अपगते परितप्यंते शोचयंते पश्चात्तापं विदधति । उक्तं चाहतं मुष्टिनिराकाशं तुषाणां मनंकता यन्मया प्राप्य मानुष्यं सदर्थेनादरःकृतः॥१॥ तथा विदवावलेवनमिएहिं। जाइंकीरंतिजोवणमएए॥वयपरिणामे सरियाईताहियपखु डुक्कंति ॥१॥१॥ येतूत्तमसत्वतया अनागतमेव तपश्चरणादावुद्यमं विदधति न ते पश्चा बोचंतीति तदर्शयितुमाह । ( जेहिंकाले इत्यादि ) यैरात्महितकर्तनिः काले धर्मार्जना वसरे पराक्रांतमिश्यिकषायपराजयाद्युद्यमोविहितोन ते पश्चान्मरणकाले वृक्षावस्थायां वा परितप्यंते न शोकाकुलानवंति । एकवचननिर्देशस्तु सौत्रवादसत्वादिति । धर्मार्जनकाल स्तु विवेकिनां प्रायशः सर्वएव तस्मात्सएव प्रधान पुरुषार्थः प्रधानएव च प्रायशः क्रियमा पोघटां प्रांचति । ततश्चायं बाल्यात्प्रनत्यकृतविषयासंगतयाकृततपःश्चरणास्ते धीराः कर्मविदारणसहिमवोबंधनेन स्नेहात्मकेन कर्मणा चोत्प्राबव्येन मुक्तानावकादंति असंयमजीवितं यदि वा जीविते मरणे वानिस्टहाः संयमोद्यममतयोनवंतीति ॥ १५॥ जहा नई वेयरणी, उत्तरा इह संमता ॥ एवं लोगंसि नारी, उत्तरा अमईमया ॥१६॥ जेहिं नारीणसंजोगा, पयणा पिछ तोकता॥ सबमेयंनिराकिच्चा, तेहिया सुसमाहिए ॥१७॥ अर्थ-जहानईवेयरणी के जेम नदी वेतरणी जेते उत्तराश्हसंमता के सर्वन दीयोमा तरवी उर्लन एवात लोक प्रसिद्ध एवंलोगंसिनारी के० एरीते लोकमांहे स्त्रीजे तेपण उत्तरायमईमया के अमतिवंत निरविवेकी पुरुषने अपार उस्तर उनघनीय जाणवी ॥ १६ ॥ एवं जाणीने जे हितकारी वात ते कहे जेहिं के जे पुरुषे नारीणसंजोगा के स्त्री संबंधी संयोगना जे विपाक तेने कडवा जाणीने स्त्री ना संयोग बांझीदीधा वली पूयणापितोकता के तेस्त्रीना संयोगने अर्थे जे पोताना शरीरनी पूजा विनूषाते पण जेणे उपरांती कीधी एटले मूकीदीधी, सबमेयंनिराकिच्चा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy