SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २१२ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे तृतीयाध्ययनं. तात्पर्यार्थः ॥ १२ ॥ सांप्रतं सूत्रकारउपहारव्याजेन गंमपीमनादिदृष्टांत वादिनां दो पोािवविषयाह । ( एव मेइत्यादि) । एवमिति गंडपीमनादिदृष्टांतबलेन निर्दोषं मैथुन मिति मन्यमाना के स्त्रीपरीषदपराजिताः सदनुष्ठानात्पार्श्वे तिष्ठतीति पाइर्वस्थानाथ वादिकमंडलचारिणः । तुशब्दात् स्वयूप्यावा तथा विपरीता तत्वाग्राहिणी दृष्टिर्दर्शनं येषां ते तथा खाराद्दूरे यातागताः सर्वदेयधर्मेन्य इत्यार्याः नार्या अनार्याः । धर्मविरु धानुष्ठाना तएवं विधाप्रभ्युपपन्नागृध्नवश्वा मदनरूपेषु कामेषु कामैर्वा करणनूतैः सावद्यानुष्ठाने ष्विति । यत्र लौकिकं दृष्टांतमात् । यथावा पूतना डाकिनी तरुण के स्तनंधयेऽध्युपन्ना । एवं तेप्यना र्याः कामेष्विति। यदि वा (पूयत्ति) गरिका यात्मीयेऽपत्येऽभ्युपपन्ना एवं तेपीति । कथा न कंचrत्र । यथा किल सर्वपशूनामपत्यानि निरुदके कूपेऽपत्य स्नेहपरीक्षार्थी दिप्तानि तत्र चापरामातरः स्वकीयस्तनंधयशब्दाकर्णनेपि कूपतटस्थारूदत्यस्तिष्ठति । नरचीत्वपत्याति नांधा पायमनपेक्ष्य तत्रैवात्मानं चिप्तवतीत्यतोऽपरपशुन्यः स्वापत्येऽभ्युपपन्नेति ॥ प्रागयमपस्संता, पञ्चप्पन्नगवेसगा ॥ ते पचा परितप्पंति, खीणे आनंमि जोवणे॥ १४ ॥ जेहिं काले परिक्कतं, नपचाप रितप्पए ॥ ते धीरा बंधम्मुक्का, नाव कंखंति जीविच्यं ॥ १५ ॥ अर्थ - हवे ते काम गुना दोष कहेबे ते काम जोग थकी जे निवृत्या नथी तेने घागय के० प्रागामिक काले नरकादिक दुःख उत्पन्न याय एवं अपस्संता के० ० देखता था ने पप्पन्नगवेसगाके प्रत्युत्पन्न जे वर्तमान विषय सुख तेने गवेषता एनेज रुडुकरी मानता थका रहेने तेपाके तेपटी खीयाउं मिजोवो के० जेवारे या युष्य ही थाय, घने यौवन जतुं रहे तेवारे परितप्यंति के पश्चात्ताप करे; अनेक हे मे एवा अनाचार शावास्ते कस्या ? ॥ १४ ॥ जेहिं के० जे महापुरुषे काले के ० काल प्रस्तावे धर्मविषे परिक्कतं के० पराक्रम करूं. नपच्चापरितप्पए के० ते महापुरुष पी वृद्धावस्थायें तथा मरणावसरे पश्चात्तापकरे नहीं; ते धीराबंधणुम्मुक्का के० ते धैर्य वंत पुरुष बंधण थकी मूकाणा नावकखंतिजीवित्र्यं के० यसंयमे जीवितव्यनी याकां करता नथी अथवा जीवितव्य मरणने विषे निस्ष्टहि थका वर्तेबे ॥ १५॥ || दीपिका - तेषां दोषमाह ( लागयमित्यादि ) । अनागतं नरकादिदुःखमपश्यतः प्रत्युत्पन्नं वर्तमानमेव विषयसुखानासमन्वेषयंतः पश्यंतः पश्चात्को स्वायुषि यौवने वा गते परितप्यति पश्चात्तापं कुर्वेति । यडुक्तं । हतं मुष्टिनिराकाशं तुषाणां कंडनं कृतं । यन्मया प्राप्य मानुष्यं सदर्थे नादरः कृतः ॥ १ ॥ तथा । विहवावलेवन मिएहिं । जाइ Jain Education International ט For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy