SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. ११ रः स्वापत्यशब्दाकर्णनेऽस्मिन्नपि कूपतटस्थाएव रुदंति नरनी त्वथपत्यातिस्नेहांधा अपायमनपेक्ष्य तत्रैवात्मानं दिप्तवतीत्यतोन्यपशुन्योगमुरिका स्वापत्ये जुरामासक्ता एवं तेपि कामासक्ताः ॥१३॥ ॥ टीका-दृष्टांतेन दर्शयति । (जहेत्यादि ) यथेत्ययमुदाहरणोपन्यासार्थः । मंधाद नइति मेषः । नामशब्दः संभावनायां । यथा मेषस्तिमितमनालोडयन्नुदकं पिबत्यात्मानंती ण्यति नचतथान्येषां किंचनोपघातं विधत्ते।एवमत्रापि स्त्रीसंबंधे न काचिदन्यस्य पीडा था त्मनश्च प्रीपनमतः कुतस्तत्र दोषःस्यादिति ॥११॥ अस्मिन्नेवानुपघातार्थ दृष्टांतबदुत्वख्या पनार्थ दृष्टांतांतरमाह। (जहाविहंगमाश्त्यादि) यथा येन प्रकारेण विहायसा गहतीति वि हंगमा पहिणी (पिंगेति)कपिंजलासाकाशएव वर्तमाना स्तिमितं निजतमुदकमा पिबत्येवम त्रापि दर्नप्रदानपूर्विकया क्रियया यरक्तादिष्टस्य पुत्राद्यर्थ स्त्रीसंबंधं कुर्वतोपि कपिंजला याश्व न तस्य दोषइति । सांप्रतमेतेषां गंडपीडनतुल्यं स्त्रीपरिनोगं मन्यमानानां तथैम कोदकपानसदृशं परपीडाऽनुत्पादकत्वेन परात्मनोश्च सुखोत्पादकत्वेन किल मैथुनं जाय तश्त्यध्यवसायिनां तथा कपिंजलोदकपानं यथा तमागोदकासंस्पर्शेन किल नवत्येव मरक्तष्टितया दर्नाद्युत्तारणात् स्त्रीगावस्पर्शेन पुत्रार्थ न कामार्थ । ऋतुकालानिगामित या शास्त्रोक्तविधानेन मैथुनेपि न दोषानुषंगः॥ तथाचोचुस्ते। धर्मार्थ पुत्रकामस्य स्वदारे वधिकारिणः । ऋतुकाले विधानेन दोषस्तत्र न विद्यते इति । एवमुदासीनत्वेन व्यव स्थितानां दृष्टांतेनैव नियुक्तिकारो गाथात्रयेणोत्तरदानायाह । (जहणामेश्त्यादि) जहणा ममंगलग्गे णसिरं कस्सश्मणुस्सो ॥ अऊपरादुत्तो किं नामततो ये पेना॥ ५३॥ जहणा विसगंडसं, कोतीघेत्तूणनामतुहिको ॥ अमेणअदीसंतो, किं नाम ततो नवमरे जा ॥ ५॥ जह नाम सिरिघरान, कोरयरोणामघेत्तूणं । अबेऊपरादुत्तो किंणामत तो न घेपेजा॥५॥यथा नामकश्चिन्मंगलाणकस्यचिहि रश्वित्वापराङ्मुख स्तिष्ठेत् । कि मेतावतोदासीननावावलंबनेन न गृह्येत नापराधीनवेत्।तथा यथा कश्चिविषगंडूषं गृही त्वा पीत्वानामतूलींना नजेदन्येन वासंदृश्यमानोसौ किं नाम ततोसावन्यादर्शनात् नत्री येतातथा यथा कश्चितीगहानांमागारात्नानि महा_णि गृहीत्वा पराङ्मुख स्तिष्ठेत् किमे तावतासौ न गृह्यतेति । अत्र च यथा कश्चित् शतया अझतया वा शिरजेदे विषगंड्रपरत्नाप हारारव्ये सत्यपि दोषत्रये माध्यस्थ्यमवलंबेत। न च तस्य तदवलंबनेपि निर्दोषतेति । एवम त्राप्यवश्यंना विरागकार्यमैथुने सर्वदोषास्यदे संसारवर्ष के कुतोनिर्दोषतेति । तथा चोक्तं । प्राणिनां बाधकं चैतबास्त्रैर्गीतं महर्षि निः ॥ नलिकातप्तकणकप्रवेशझा ततस्तथा ॥१॥ मूलं चैतदधर्मस्य नवनावप्रवर्धन।तस्मादिषान्नवत्याज्यमिदं पापमनिछतेतिनियुक्तिगाथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy