SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बहाउरका जैनागमसंग्रह नाग उसरा. ०ए पण न थाय एवं के० एरीते अंही पण विनवणिजीसु के० प्रार्थना करती एवी स्त्रीनी साथे संबंध करवाथी दोसोतबकसिया के त्यांपण क्या थकीदोष श्रावशे अपितुं कांज दोषनथी. ॥ १० ॥ ॥ दीपिका-एवं पूर्वोक्त प्रकारेण एके बौक्षविशेषाः शैवविशेषावा पार्श्वस्थाः स्वयूथ्या वाऽवसन्नकुशीलादयोऽनार्याः स्त्रीवसंगताः प्रझापयंति वदंति। यतस्तेषां वचनं । प्रियादर्शन मेवास्तु, किमन्यैदर्शनांतरैः ॥ प्राप्यते येन निर्वाणं, सरागेणापि चेतसा इति । ते किंनूताः जिनशासनपराङ्मुखाः ॥ ५ ॥ (जहेत्ति) ते एवमाहुः । यथा गंडं पिटकं पीडोपशमार्थ - परिपीडय रुधिरादिकं निर्माल्य मुहूर्तमानं सुखिनः स्युनच दोपेणानुषज्यंते । एवं विज्ञा पनासु प्रार्थनीयासु स्त्रीषु दोषः कुतःस्यात् । तत्रकोर्थः । गंडपरिपीडनतुव्ये स्त्रीसंबंधे क दोषः स्यात् । तत्र दोषोयदि काचित्पीमा नवेन्न चेह साकाप्यस्तीति ॥ १० ॥ ॥ टीका-सांप्रतं मतांतरदूषणाय पूर्वपदायितुमाह । (एवमेगेइत्यादि ) तुशब्दः पूर्व स्माविशेषणार्थः । एवमिति वदयमाणया नीत्या यदि वा प्राक्तनएव श्लोकोत्रापि संबधनी यः । एवमिति । प्राणातिपातादिषु वर्तमानाएकइत्यादिबोचविशेषानीलपटादयोनाथ वादिकमंमलप्रविष्टावा शैवविशेषाः सदनुष्ठानात् पार्थे तिष्ठतीति पार्श्वस्थाः स्वयूथ्यावा पावस्थावसन्नकुशीलादयः स्त्रीपरीषहपराजितास्तएवं प्रज्ञापयंति प्ररूपयंति । अना याः अनार्यकर्मकारित्वात्। तथाहि । ते वदंति । प्रियादर्शनमेवास्तु किमन्यैर्दर्शनांतरैः । प्रा प्यते येन निर्वाणं सरागेणापि चेतसा। किमित्येवं तेनिदधतीत्याह।स्त्रीवशंगताः यतोयुवती नामाज्ञायां वर्तते बालाअज्ञारागद्वेषोपहतचेतसइति । रागदेष जितोजिनास्तेषां शासन माझा कषायमोहोपशमहेतुजूता तत्पराङ्मुखाः संसारनिष्वंगिणोजैनमार्गविषिणएत वक्ष्यमाणमूचुरिति ॥ ७॥ यदूचुस्तदाह (जहागंडमित्यादि) यथेत्युदाहरणोपन्यासार्थः । यथा येन प्रकारेण कश्चित् गंमो पुरुषोगंडं समुचितं पिटकं वा तजातीयकमेव तदा कतोप शमनार्थ परिपीड्य पूयरुधिरादिकं निर्माल्य मुहूर्तमानं सुखितोनवति न च दोषणानुष ज्यते । एवमत्रापि स्त्रीविज्ञापनायां युवतिप्रार्थनायां रमणीसंबंधे गंमपरिपीमनकल्पे दोष स्तत्र कुतः स्यात् । न ह्येतावता क्वेदापगममात्रेण दोषोनवेदिति । स्यात्तत्र दोषोयदि काचि त्पीडा नवेत् ॥ १० ॥ जहा मंधादए नाम,थिमिश्र मुंजती दगं॥ एवं विन्नवणिबीसु, दोसो तब कनसिया ॥११॥ जदा विहंगमा पिंगा,थिमिश्र नुं जती दगं॥ एवं विनवणिजीसु, दोसो तब कसिआ॥१॥ ए २७. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy