SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २०७ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे तृतीयाध्ययनं. यमपि ॥ ७ ॥ (पाणावेति ) यूयं प्राणातिपाते मृषावादे संयताः संतोवर्तमानाःतथा ऽदत्तादाने मैथुने परिग्रहे वर्तमानायल्पेन सुखेन बहु हारयथ ॥ ७ ॥ ॥ टीका-अतोव्यपदिश्यते । (माएयमित्यादि ) एनमार्य मार्ग जैनेंप्रवचनं सम्य क ज्ञानदर्शनचारित्रमोक्षमार्गप्रतिपादकं सुखं सुखेनैव विद्यते इत्यादिमोहेन मोहि ताअवमन्यमानाः परिहरंतोऽल्पेन वैषयिकेण सुखेन माबदु परमार्थसुखं मोदारव्यं लुपथ विध्वंस थ तथाहि । मनोझाऽहारा दिना कामो कस्तउकाच चित्तास्वास्थ्यं न पुनः समाधिरिति । अपि चैतस्यासत्पदान्युपगमस्यामोके परित्यागे सति । (आयो हारिवजूरहत्ति) यात्मानं यूयं कदर्थथ । यथैव केवलं यथावाऽयसो लोहस्याहर्ता थ पांतराले रूप्यादिलाने सत्यपि दूरमानितमिति कृत्वा नोसितवान् । पश्चात् स्वावस्था नावाप्तावल्पलाने सति जूरितवान पश्चात्तापं कृतवान् एवं नवंतोपि जूरयिष्यतीति ॥॥ पुनरपि सातेन सातमित्येवं वादिनां शाक्यानां दोषोदिनावयिषयाह । (पाणावायेत्या दि) प्राणातिपाते मृषावादादत्तादानमैथुनपरिग्रहेषु वर्तमानायसंयतायूयं वर्तमान सुरवैषिणोल्पेन वैषयिकसुखानासेन परमार्थिकमेकांतात्यंतिकं बहु मोदसुखं विलुपथेति । किमिति । यतः पचनपाचनादिषु क्रियासु वर्तमानाः सावद्यानुष्ठानारंजतया प्राणातिपा तमाचरथ । तथा येषां जीवानां शरीरोपनोगोनवनिः क्रियते तानि शरीराणि तत्स्वामि निरदत्तानीत्यदत्तादानाचरणं । तथा गोमहिष्यजोष्टादिपरिग्रहात्तन्मैथुनानुमोदनादब्रम्हे ति । तथा प्रव्रजितादयमित्येवमुबाय गृहस्थाचरणानुष्ठानान्मृषावादस्तथा धनधान्यदि पदचतुष्पदादिपरिग्रहात्परिग्रहति ॥७॥ एवमेगे न पासबा, पन्नवंति अणारिया ॥श्चीवसंगया बाला, जिणसासणपरम्मुहा॥॥ जहा गं पिलागं वा, परिपीलेज मुदत्तगं ॥ एवं विनवणिबीसु, दोसो तब कनसिा ॥ १० ॥ थर्थ-वली परमतनो नाषा दोष कही देखाडेले. एव के एरीते एगेन के कोइएक परतीर्थिक अथवा स्वतीर्थिक पासबाके पासबादिक ते केवाले तोके यणारियाके० अना र्य कर्मना करनार यणाचारि वली शनीवसंगया के स्त्रीने वसे पड्या एटले स्त्रीनो परिसह जीतवाने असमर्थ तथा बाला के अज्ञानी वली जिणसासण परम्मुहा के जिनमार्ग थकी उपरांठा ते पन्नवंति के एम कहे के ॥ ॥ जहा के जेम गंमंके गूबहूं पिलागंवा के पाकुं थकुं तेने परि के त्यांज पीलेज के पीलीने तेमाथी प रु अथवा रुधीर काढी नाखवा थकी मुहुत्तगंके ० मुहूर्त्तमात्रमा सुख थाय परंतु पीडा कांड Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy