SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. २५ नी पनवाडे दोडतो जाय परंतु अग्रगामि नथाय घग्नीमांहेज विनाश पामे तेम जे शीतल विहारी ले तेपण मुक्तिना अग्रगामी नथाय अनंतोकाल संसारमांहेज नमे ॥५॥ इहके ए मोदमार्ग विचारवाने प्रस्तावे एगेन के कोक शाक्यादिक अथवा स्वतीर्थ लोच प्रमुख कटे पीड्या थका एम कहेके सातंके० ते जे मुक्तिना सुख ले ते सातेणके सुखे करीज विती के थाय परंतु दुःख थकी सुख न थाय. यथा शालिबीजाबाल्यांकुरो, जायतेनयवांकुर इतिवचनात् माटे लोचादिक कष्ट थकी मुक्ति शीरीते थशे एवीरीते बोलीने जेके जे कोक शाक्यादिक तल के त्यां मोदविचारणाने प्रस्ताव पारिय के श्रीतीर्थकर देव तेनो प्ररुप्यो एवो जे मग्गं के मोदमार्ग तेने मूकी आपेले, ते परमंचसमाहियं के० परम समाधिनो कारण जे झान दर्शन अने चारित्ररूपले तेने त्यागीने घणो संसारमाहे परिभ्रमण करेले. तेहिज देखाडे ॥ ६ ॥ ॥ दीपिका-(तबेति ) तत्र कुमतश्रवणोपसर्गे मंदाविषीदंति संयमे सीदंति । य था वाहेन नारेण बिन्नास्युटितारासनाः सीदंति । कोर्थः । यथा रासनानारपीमिता मार्गएव निपतंति एवं ते संयमनारं त्यक्त्वा शीतल विहारिणः स्युः । यथा पीठसर्पिणो जग्नगमनतया अग्न्या दिनये नद्न्रांतनयनाः पश्चान्न परिसर्पति नायगामिनोनवंति अपितु तत्रैवाग्न्या दिसंन्रमे विनश्यति । एवं तेपि शीतलविहारिणोन मोगामिनः स्युः थपितु तत्रैव संसारे अनंतकालं तिष्ठति ॥ ५ ॥ (इहेति ) इह मोदविचारे एके शा क्यादयः स्वतीर्थ्यावा लोचादिपीमिताः। तुशब्दोविशेषणे । नाते । तथाहि । सातं सुखं सातेन सुखेन विद्यते स्यात् । यतनक्तं । सर्वाणि सत्वानि सुखे रतानि, सर्वाणि दुः खाच समुझिजति ॥ जीवेषु तस्मात्सुखमेव दद्यात् सुखप्रदानाननते सुखानि ॥१॥ इत्यात्मसुखान्मुक्तिसुखं स्यात् नतु लोचादिःखात् । यउक्तं । मणुणं नोअणं नुच्चा, मणु णं सयणासणं ॥ मणुषंसि अगारंसि, मषुणं कायए मुणी ॥१॥ तथा । मृही शय्या प्रातरुबाय सेव्या, नुक्तं मध्ये पानकं वाऽपराएहे ॥ दाखंमं शर्करां चार्धरात्रे मोदश्चां ते शाक्यपुत्रेण दृष्टइति । अतोमनोझाहारादेश्चित्तस्वास्थ्यं ततः समाधिः सएव मुक्तिरि ति । ततः सुखेन सुखावाप्तिन तु लोचादिक्तेशेनेति एवंये नाते तथा आर्य जैनेश्मा गै परमंच समाधिज्ञानदर्शनचारित्रात्मकं येत्यजति ते सदा नवे व्राम्यंतीति ॥६॥ ॥टीका-एतउपसंहार धारेण परिहरन्नाहा (तत्रेत्यादि) तत्र तस्मिन् कुश्रुत्युपसदिये मंदायझानानाविधोपसाध्यं सिधिगमनमवधार्य विषीदंति संयमानुष्ठानेन पुनरेत ६दंत्य झाः। तद्यथा। येषां सिदिगमनमनत् तेषां कुतश्चिन्निमित्तात् जातजातिस्मरणादिप्रत्ययाना मवाप्तसम्यक्झानचारित्राणामेव वल्कलचीरिप्रनृतीनामिव सिदिगमनमनूत् । न पुनः क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy