________________
२०६
द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे तृतीयाध्ययनं.
दाचिदपि सर्वविरतिपरिणामनावलिंगमंतरेण शीतोदकबीजाद्युपनोगेन जीवोपमर्द प्राये कर्मोऽवाप्यते । विषीदने दृष्टांतमाह । वहनं वाहोनारो ६हनं तेन विन्नाः कर्षि तास्त्रुटितारासनाइव विषीदति । यथा रासनागमनपथएव प्रोशितनारानिपतंति ए वं ते प्रोज्य संयमनारं शीतलविहारिणोनवंति । दृष्टांतांतरमाह । यथा ष्टष्टसर्पिणोनग्न गतयोऽग्न्यादिसं मे सत्युद्धांतनयनाः समाकुलाः प्रनष्टजनस्य पृष्ठतः पश्चात्परिसर्प ति नाग्रगामिनोजवंत्यपि तु तत्रैवाग्न्यादिसंज्रमे विनश्यत्येवं तेपि शीतलविहारिणो मोक्षं प्रतिप्रवृत्ताश्रपि तु न मोक्षगतयोनवत्यपि तु तस्मिन्नेव संसारे अनंतमपि कालं यावदासतइति ॥ ५ ॥ मतांतरं निराकर्तुं पूर्वपयितुमाह । ( इहमेगेइत्यादि ) । इहेति मोक्षगमन प्रस्तावे के शाक्यादयः स्वयूय्यावा लोचादिनोपतप्ताः । तुशब्दः पूर्वस्मात् शी तोदकापरिजोगा शेषमाह । नायंते ब्रुवते । मन्यंते च इति क्वचित्पाठः। किंत दित्याह । सात सुखं सातेन सुखेनैव विद्यते नवतीति । तथाच वक्तारोनवंति । सर्वाणि सत्वानि सुखे रतानि सर्वाणि ःखाच्च समुद्दिजंति । तस्मात्सुखार्थी सुखमेव दद्यात् सुखप्रदाता जन
सुखानि ॥ १ ॥ युक्तिरप्येवमेव स्थिता । यतः कारणानुरूपं कार्यमुत्पद्यते । तद्यथा । शा निबीजाच्चाल्यंकुरोजायते न यवांकुरइत्येव प्रीत्यात्मसुखान्मुक्तिसुखमुपजायते न तुलो चादिरूपात् दुःखादिति । तथाह्यागमे ऽप्येवमेव व्यवस्थितं ॥ मणुमं नोयणं नोच्चा म
सयपास। मांति गारंसि मणुं कायए मुली ॥१॥ तथा मृदी शय्याप्रातरुवाय पेया, मुक्तं मध्ये पानकं चापरा एहे । इादाखंड शर्करा चार्धरात्रे मोक्षश्चांते शाक्य पुत्रेण दृष्टः ॥ १ ॥ इत्यतो मनोज्ञाहारविहारादे श्वित्तस्वास्थ्यं ततः समाधिरुत्पद्यते समाधेश्च मुक्त्यवाप्तिर तः स्थितमेतत्सुरवेनैव सुखाचाप्तिर्न पुनः कदाचनापि लोचादिना कायक्लेशेन सुखावाप्तिरि ति स्थितं । इत्येवं व्यामूढमतयोये केचन शाक्यादयस्तत्र तस्मिन्मोक्षमार्ग प्रस्तावे स मुपस्थिते धाराकातः सर्वदेयधर्मेन्यइत्यार्योमार्गो जैनें इशासनप्रतिपादितो मोक्षमार्ग स्तं ये परिहरति । तथा च । परमं च समाधिज्ञानदर्शनचारित्रात्मकं ये व्यजति तेऽज्ञाः संसा
तवर्तिनः सदा नवंति । तथाहि । यत्तैरनिहितं कारणानुरूपं कार्यमिति तन्नायमेकां तोयतः शृंगावरोजायते गोमया दृश्विको गोलोमा विलोमा दियो दूर्वेति । यदपि मनोज्ञा हारादिकमुपन्यस्तं सुखकारणत्वेन तदपि विषूचिकादिसंनवा निचारीति । पिचेदं वै पयिकं सुखं दुःखप्रकार हेतुत्वात् सुखानासतया सुखमेव न नवति । तमुक्तं । दुःखात्म केषु विषयेषु सुखानिमानः सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्कीर्णवर्णवद पंक्तिरि वान्यरूपा सारूप्यमेति विपरीतगतिप्रयोगात् ॥ १ ॥ इति । कुतस्तत्परमानंदरूपमस्यात्यंतिकै कांतिकस्य मोक्षसुखस्य कारणं नवति । यदपि लोचनूशयन निहाटनपरपरिनवक्कुप्तिपासा दंशमशकादिकं दुःखकारणत्वेन नवतोपन्यस्तं तदप्यल्पसत्वानामपरमार्थदृशां महापु
Jain Education International
For Private Personal Use Only
www.jainelibrary.org