SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २०४ द्वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे तृतीयाध्ययनं. ० दोच्चा के० शीतलपाणीने जोगवी तथा बीयाणि के० बीजकाय हरियाणिय के हरिकायना परिनोग की सिद्ध यया ॥ ३ ॥ एते के० ए नेमीराज कृषी प्रमुख पुढं महापुरा के पूर्वकालने विषे माहा पुरुष (खाहिता के ० ) कह्या बे ते इहके० त्रालोकने विषे संमता के प्रसिद्ध ते कुतीर्थिक अथवा साताशीन स्वयूथिक एम कहे के ए सर्व बीद के बीज सचेतपाणीने नोच्चा के० जोगवीने सिद्धा के० सि६ थया इतिके ० एम मेयं के० ए मे महाभारतादिक तथा पुराणोमांची अस्सुयं के० सांनायुंबे. माटे मे पण एवीज रीते मुक्ति साधनुं ॥ ४ ॥ || दीपिका - (सिजेति ) । सिलोनाम महर्षिस्तथा देवलोद्वैपायनः पराशरा रख्पइत्यादयः शीतोदकबीज हरितादिनोजिनः सिद्धाः ॥ ३ ॥ ( एतइति ) एते पूर्वोक्ताम हापुरुषान म्यादयः पूर्वकाने त्रेता द्वापारादौ व्याख्याताः प्रसिद्धाः इहाप्यार्दतमते ऋषि नापितादौ केचन संमता इत्येवं कुतीर्थिकाः प्रोचुः । एते सर्वेपि बीजोदकादिजोगा सि इति मया नारादौ पुराणे श्रुतं ॥ ४ ॥ | टीका - खपिच । ( सिनेइत्यादि) । सिलोनाम महर्षिर्देवलो द्वैपायनश्च तथा पराश राख्यइत्येवमादयः शीतोदकबीज हरितादिपरिनोगादेव सिद्ध इति श्रूयते ॥ ३ ॥ एतदेव दर्श यितुमाह । ( एतेइत्यादि) एते पूर्वोक्तानम्यादयोमहर्षयः पूर्वमिति पूर्वस्मिन्काले त्रेता परादौ महापुरुषाइति प्रधानपुरुषायासमंतात् ख्याताः प्रख्याताराजर्षित्वेनप्रसि द्विमुपगताइहाप्या हितप्रवचने रूपिनापितादौ केचन संमतान्यनिप्रेताइत्येवं कुतीर्थ काः स्वयूथ्यावा प्रोचुः । तद्यथा । एते सर्वेपि बीजोदकादिकं नुक्त्वा सिइत्ये तन्मया भारतादौ पुराणे श्रुतं ॥ ४ ॥ मंदा विसीच्यंति, वादचिन्नाव गहना ॥ पितो परिसपंति पिवसप्पीच संनमे ॥ ५ ॥ इह मेगेन नासंति, सातं सातेण वि ऊती ॥ जे तचारित्र्यं मग्गं, परमं च समाहिए ॥ ६ ॥ अर्थ - ho त्यां कुशास्त्र जे भारतपुराणादिक तेने सांनलवे करी तथा परिसह उपने के मंदाविसीति के० कोइक मंद ज्ञानी चारित्र थकी सीदाय कोनीपेरे तोके वा चिनाव गहना के० जेम नार थकी जागा एवा जे गर्दन ते मार्गमांज नार नाखीदेइ ने नासीजाय अथवा विद्वतोपरिसप्पंति के० ष्टष्ट सर्प एटले नग्न गति पुरुष संनमे के० संचमी पणे यग्न्यादिक उपव उपने थके पिहसप्पिय के० नाशीजनार मनुष्य Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy