________________
राय धनपतसिंघ बादाडुरका जैनागमसंग्रह नाग इसरा.
२०३
दिकर्मणां जरतादीनामिव मुक्तिः संजाता न तु शीतोदकपरिनोगादिति ॥ १ ॥ ( श्र जिति) के चित्कुतीर्थिका अथवा स्ववर्याएवं शीतलविहारिण एवमादुः । नमी राजा विदेहपुरवासिनोलोका वैदेहास्तेयस्य संति स वैदेही प्रशनादिकमनुक्त्वा सिद्धिं गतः । रामगुप्तश्च राजर्षिराहारादिकंनुक्त्वैव गुंजानएव सिद्धिं गतः । तथा बाहुकः शीतोद कादिपरिनोगं कृत्वा तथा तारागणनामा मुनिः शीतोदकादिपरिजोगात्सिदः ॥ २ ॥
॥टीका-नक्तस्तृतीयोदेशकः सांप्रतं चतुर्थः समारज्यते । यस्यचाय मनिसंबंधः। इहानंतरो देश के अनुकूल प्रतिकूलोपसर्गाः प्रतिपादितास्तैश्च कदाचित्साधुः शीलात् प्रच्याव्येत तस्य च शीलस्य नितस्य प्रज्ञापनानेन प्रतिपाद्यते इति । अनेन संबंधेनायातस्यास्योदेशकस्यादिमं सू
(सुइत्यादि) । के चन प्रविदितपरमार्थाचा दुरुक्तवंतः। किंतदित्याह । यथा महापुरु षाः प्रधानपुरुषा वल्कलची रितारागणर्षिप्रनृतयः । पूर्वं पूर्वस्मिन् काले तप्तमनुष्ठितं तपएव ध नं येषां ते तप्ततपोधनाः पंचाग्न्यादितपोविशेषेण निष्टप्तदेहास्तएवंभूताः शीतोदकपरिनो गेन उपलक्षणार्थत्वात् कंदमूलफलायुपनोगेन च सिद्धिमापन्नाः सिद्धिं गतास्तत्रैवंभूता समाने तदर्थ सद्भावावेशात् मंदोझोस्नानादित्याजितः प्राशुकोदकपरिनोगननः संय मानुष्ठाने प्रविषीदति । यदि वा तत्रैव शीतोदकपरिनोगे विषीदति जगति निमजतीति यावत् । न त्वसौ वराकएवमवधारयति यथा तेषां तापसादिव्रतानुष्ठायिनां कुतश्वि जातिस्मरणादिप्रत्ययादाविर्भूतसम्यग्दर्शनानां मौनींनाव संयमप्रतिपत्त्या श्रपगतज्ञा नावादिकर्मणां रतादीनामिव मोक्षावाप्तिर्न तु शीतोदकपरिनोगादिति ॥ १ ॥ किंचा न्यत् । (अनुंजियालमित्यादि) केच न कुतीर्थिकाः साधुप्रतारणार्थमेवमूचुः । यदिवा स्ववयः शीतल विहारिणएत ६क्ष्यमाणमुक्तवंतस्तद्यथा निमीराजा विदेहोनाम जनप दस्तत्र वा वैदेहस्तन्निवासिनोलोकास्तेऽस्य संतीति वैदेही । सएवंभूतो निमीराजा यश नादिकमनुक्त्वा सिद्धिमुपगतस्तथा रामगुप्तश्च राजर्षिराहारादिकं नुक्त्वैव नुंजानएव सि दि प्राप्तइति । तथा बाहुकः शीतोदकादिपरिनोगं कृत्वा तथा नारायणोनाममहर्षिः परिणतोदकादिपरिनोगात्सि इति ॥ २ ॥
प्रासिले देवले चेव, दीवायण मदारिसी, पारासरे दगं जो चा, बीयाणि दरियाणिया ॥ ३ ॥ एते पुत्रं महापुरिसा, प्रादिता इह संमता ॥ जच्चा बीनंदगं सिद्धा, इति मेयमणस्यं ॥ ४ ॥
अर्थ- वली प्रासिले के० यासिल तथा देवने के० देवल चेव के० एमज दीवाय मारिसी के पायन महाऋषीश्वर खने पारासरे के० पाराशर ए सर्व कृषी व
0
Jain Education International
For Private Personal Use Only
www.jainelibrary.org