SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २०२ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे तृतीयाध्ययनं. यम्य सोढा नोपस गैरुपसर्गितोऽसमंजसं विदध्यादित्येवमामोदायाशेषकर्मक्ष्यप्राप्तिं या वत्परिसमंतात् व्रजेत्संयमानुष्ठानोयुक्तोनवेत् परिव्रजेदिति । परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् ॥ २१ ॥ उपसर्गपरिझायास्तृतीयोदेशकः समाप्तः ॥ ३ ॥ अथ तृतीयाध्ययने चतुर्थीदेशकस्य प्रारंनः आहं सुमहापुरिसा, पुद्धिं तत्ततवोधणा ॥ उदयेण सिधिमाव न्ना, तब मंदोवसीयति॥॥ अनंजिया नमी विदेही, रामगत्ते य मुंजिआ॥ बाढुए उदगं नोच्चा, तहा तारागणेरिसी ॥२॥ अर्थ-बाहं सुमहा पुरिसाके हवे ते परमार्थना अजाण एम कहेलेके महा पुरुष प्रधान पुरुष तारागणषि प्रमुख तेणे एवीरीते याहं एटले कडं गुंकझुंचे तोके पुविंत तत्तके पूर्व कालने विषे तपश्याना करनार तवोधणाके तपरूप धनना धणी एवा अनेक ऋषीश्वर ते नदयेणके उदक एटले शीतल पाणीनो परिनोग करता थका सिधिमाव ना के० सिधिने पाम्या तेरीतनुं अन्य तीर्थनुं वचन सांजलीने तमंदोवसीयति के मंद अज्ञानी बापडा तब एटले तेहिज शीतलोदकने विषे राचे; पण प्राशुक नदकनो जोग नकरे, एरीते संयमानुष्ठानने विषे सीदाय. ॥१॥ हवे कोक कुतीर्थ होयते सा धुने विप्रतारवाने अर्थे भावीरीते कहेके अनुंजिया के प्रशनादिकने अण नोगवतो एवो नमीविदेही के नमीराजा विदेह देशमां नत्पन्न थयेलो हतो, ते मुक्ति पोहोतो; तथा अन्य तीर्थज कहेले के रामगुत्तेय मुंजिया के रामगुप्त राजऋषीश्वर थाहा र जोगवतो थको मुक्ति पोहोतो, तथा बादुए के बादुक ऋषीश्वर तहा के तेमज तारागणेरिसी के तारागणनामा ऋषीश्वर ए बंने नदगंनोच्चा के शीतल पाणीना परिजोग थकी सिधिने पाम्या ॥ ५ ॥ ॥ दीपिका-सांप्रतं चतुर्थयारन्यते । सच साधुना शीलरक्षणाय यत्नोविधीयतश्त्य थवान् तस्य चेदमादिमं सूत्रं । (आहंसुइति) केचिदविज्ञाततत्वाश्रादुरुक्तवंतः । यथा म हापुरुषावल्कलचीरितारागणर्षिप्रमुखाः पूर्व पूर्वकाले तप्तमनुष्ठितं तपएव धनं येषांते तप्ततपोधनाः पंचाग्न्या दिसाधकास्तएवंनूतानदकेन स्वचित्तोदकपरिनोगेण उपलद पात्कंदमूलादिनोजिनः सिधिमापन्नाः सिदिं गताः। तत्रैवंजूतार्थाकर्णने मंदोमू:s वसीदति संयमे सीदति शीतोदकादिपरिनोगे प्रवर्तते । तत्रैवं वेति तेषां तापसानां कुतश्चिकातिस्मरणादिप्रत्ययादावितस्वसम्यग्दर्शनानां संयमप्रतिपत्त्याऽगतज्ञानावरणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy