________________
राय धनपतसिंघ बानाउरका जैनागमसंग्रह नाग उसरा. ०१ स्कुर्यात्साधुर्येन कृतेनान्यस्तीथिकोनविरुध्येत नविरोधं गजेत् । तेन तत्तदविरुदं समाचरेत् ॥१॥ (इममिति) इमं वयमाणं धर्ममादाय काश्यपेन श्रीवीरेण प्रवेदितं प्ररूपितं कुर्यानि कुः साधुग्लानस्य वैयावृत्त्यादिकं अग्लानतया यथाशक्ति समाहितः समाधिप्राप्तः । य था ग्लानस्य समाधिरुत्पद्यते स्वस्य वा योगानविषीदंति तथा वैयावृत्त्यादिकं विधेयमि ति ॥ २० ॥ ( संखाएति )। पेशल श्रेष्ठं सर्वशोदितं धर्म संख्याय झात्वा दृष्टिमान दर्श नोपेतः परिनिर्वतोरागदेषत्यागाहीतलनपसर्गाननुकूलप्रतिकूलान् नियम्य नियंत्र्य या मोदाय सर्वकर्मदयाय परिव्रजेत्संयमोद्यतोनवेत् ससाधुरिप्ति । ब्रवीमीति पूर्ववत् ॥२१॥ इति तृतीयाध्ययने तृतीयोदेशकः समाप्तः ॥
॥ टीका-किंचान्यत् । (बहुगुणेत्यादि)। बहवोगुणाः स्वपदसिदिपरपददोषोना वनादयोमाध्यस्थ्यादयोवा प्रकल्पते प्राऽनवंत्यात्मनि येष्वनुष्ठानेषु तानि बहुगुणप्रक पानि प्रतिज्ञाहेतुदृष्टांतोपनयनिगमनादीनि माध्यस्थ्यवचनप्रकाराणि वा अनुष्ठानानि साधुर्वादकाले अन्यदा वा कुर्यात् विदध्यात् सएव विशिष्यते । अात्मनः समाधिश्चित्त स्वास्थ्यं यस्य सनवत्यात्मसमाधिकः। एतमुक्तं नवति । येन येनोपन्यस्तेन हेतुदृष्टांतादि ना यात्मसमाधिः स्वपदसिविलक्षणोमाध्यस्थवचनादिना वा परानुपघातलाणः स मुत्पद्यते तत् तत् कुर्यादिति । तथा येनानुष्ठितेन वा नाषितेन वा अन्यतीथिकोधर्म श्रवणादौ वान्यः प्रवृत्तोन विरुध्येत नविरोधं गबेत् तेन पराविरोधकारणेन तत्तदविरु घमनुष्ठानं वाचनं वा समाचरेत् कुर्यादिति ॥ १ ॥ तदेवं परमतं निराकल्योपसंहारा रेण स्वमतस्थापनायाह । (इमंचेत्यादि)। इममिति वदयमाणं पूर्वोक्तमूलोत्तरगुणरूपं चारित्राख्यं वा उर्गतिधारणा-धर्ममादायोपादाय आचार्योपदेशेन गृहीत्वा । किंजूतमिति । तमेव विशिनष्टि । काश्यपेन श्रीमन्महावीरवईमानस्वामिनोत्पन्नदिव्यज्ञानेन सदेवम नुजायां पर्षदि प्रकर्षेण यथावस्थितार्थ निरूपणारेण वेदितं प्रवेदितं । चशब्दात्परमतं च निराकृत्य निरुणशीलोनिकुग्लीनस्यापटोरपरस्य निदो यावृत्त्यादिकं कुर्यात् । कथं कुर्यादेतदेव विशिनष्टि। स्वतोप्यग्लानतया यथाशक्ति समाहितः समाधिप्राप्तइति । इदमुक्तं नवति । यथा यथात्मनः समाधिरुत्पद्यते तथा पिंमपातादिकं विधेयमिति ॥ २० ॥ कि रुत्वैतविधेयमितिदर्शयितुमाह । ( संखायेत्यादि)। संख्याय झात्वा कं धर्म सर्वझप्रणी तं श्रुतचारित्राख्यनेदनिन्नपेशलमिति । सुश्लिष्टं प्राणिनाम हिंसादिप्रवृत्त्या प्रीतिकारणं। किंजूतमिति । दर्शनं दृष्टिः समुतपदार्थगतं सम्यग्दर्शनमित्यर्थः । सा विद्यते यस्याऽसौ ह ष्टिमान् यथा व्यवस्थितपदार्थपरिजेदवानित्यर्थः । तथा परिनिर्वृतोराग क्षेषविरहाबांतीजूत स्तदेवं धर्म पेशलं परिसंख्याय दृष्टिमानू परिनिर्वृतउपसर्गाननुकूलप्रतिकूलानियम्य सं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org