SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. १ए वानो जे व्यापार तेनुं शरण ग्रहण करे टंकणाश्व पव्वयं के जेम टंकण एटले म्लेहादिक लोको जे ते शस्त्रादिके करी युद्ध करवाने असमर्थ बता पर्वतनो सरण ग्रहण करे तेम पूर्वोक्त कुतीथिकोपण युक्तिपूर्वक उत्तर देवाने असमर्थ बता को धनो सरण अंगीकार करे. ॥ १७ ॥ ॥ दीपिका-(सोहिंति ) तेगोशालमतीयादिगंबरावा सर्वानिरनुगतयुक्तिनिः स्वप दं यापयितुमशक्नुवंतस्थापयितुस्ततोवादं निराकृत्य ते तीथिका नूयोपि प्रगल्जितां ग ताः वादपरित्यागेपि स्वधर्मस्थापनं नामुंचन्निति ॥ १७ ॥ (रागेति ) रागदेषानिनूता स्मानो मिथ्यात्वेनाऽनिताव्याप्तावादं कर्तुमसमर्थाआक्रोशेन शरणं यांति असन्यवचना नि दंमादिहननव्यापारंवा स्वीकुर्वतीत्यर्थः । यथा टंकणाम्लेचविशेषाः परैरनिताः पर्व तं शरणंयांति ॥ १७॥ ॥ टीका-अपिच ( सवाहीत्यादि ) ते गोशालकमतानुसारिणोदिगंबरावा सर्वानि रानुगतानियुक्तिनिः सर्वैरेव हेतु दृष्टांतैः प्रमाणनूतैरशक्नुवंतः स्वपदे यात्मानं यापयि तुं संस्थापयितुं ततस्तस्माद्युक्तिनिः प्रतिपादयितुं सामर्थ्यानावादादं निराकृत्य सम्यग्हे तुदृष्टांतोवादोजल्पस्तं परित्यज्य ते तीथिकानूयः पुनरपि वादपरित्यागे सत्यपि प्र गल्लिता सृष्टतां गताश्दमूचुः । तद्यथा । पुराणं मानवोधर्मः संगोवेद चिकित्सितं । अशासिज्ञानिचत्वारि न हंतव्यानि हेतुनिः ॥ १ ॥ अन्यच्च किमन्यया बहिरंगया युक्त्या ऽनुमानादिकया ऽत्र धर्मपरिक्षणे विधेये कर्तव्यमस्तियातः प्रत्यदएव बहुजन्मसं मतत्वेन राजाद्याश्रयणाचायमेवास्मदनिप्रेतोधर्मः श्रेयान्नापरइत्येवं विवदंते ते षामिदमुत्तरं । नह्यत्र ज्ञानादिसारर हितेन बदुनापि प्रयोजनमस्तीति । युक्तं च । एरंमकह रासी जहायगोसीस चंदनपलस्स । मोल्लेन होऊ सरिसो किंतियमेत्तो गणितो ॥१॥ तहविगणणातिरेगो जहारासी सोनचंदनसरिबो ॥ तहनिविणाणमहो जणो विमो ने विसंवयति ॥॥ एकोसचस्कुगोणविमूढापमाणं जेगणयाति ॥ संसारगमागविल णिनणस्सयबंधमोरकस्स ॥ ३ ॥ इत्यादि ॥ १७ ॥ अपिच (रायदोस्साइत्यादि ) रागश्च प्रीतिलक्षणोदेषश्च तविपरीतलक्षणस्तान्यामनिनूतयात्मायेषां परतीथिकानां ते । तथा मिथ्यात्वेन विपर्यस्तावबोधेनातत्वाऽध्यवसायरूपेणानिद्रुताव्याप्ताः सद्रुयुक्तिनि दिं कर्तुमसमर्थाः क्रोधानुगाआक्रोशानसन्यवचनरूपांस्तथा दंममुष्ट्यादिनिश्च ह ननव्यापार यांत्याऽयंते । अस्मिन्नेवार्थे प्रतिपाद्य दृष्टांतमाह । यथा टंकणाम्लेन्डवि शेषार्जयायदा परेण बलिना स्वानीकादिनानियंते तदा ते नानाविधैरप्यायुधैर्यो मसमर्थाः संतः पर्वतं शरणमाश्रयंत्येवं तेपि कुतीथिकावादपराजिताः क्रोधाद्युपहत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy