SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २७ दितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे तृतीयाध्ययनं. दृष्टीनियुष्मन्मतानुगतानिः पूर्वमादौ सर्वज्ञैः प्रकल्पितं प्ररूपितमासीत् न हि सर्वका एवंधि धमसारं ब्रुवते । यगृहस्थानवैयावृत्त्यं कार्य नतूपयुक्तेन संयतेनेति । ग्लानोपका रोनवनिरप्यनुमतोगृहस्थप्रेरणादनुमोदनाच ॥ १६ ॥ ॥ टीका-यथा प्रतिज्ञातमाह । (एरिसेत्यादि) येयमीहदा वाक् यतिना ग्लानस्यानी य नदेय मित्येषा अग्रे वेणुव ६शवत्कर्षिता तन्वी युक्त्यमत्वात् उबलेत्यर्थः । तामेव वा चं दर्शयति । गृहिणां गृहस्थानां यदन्याहृतं तद्यतेोक्तुं श्रेयः श्रेयस्करं नतु नितूणां संबंधीति । अग्रे तनुत्वं चास्या वाचएवं इष्टव्यं । यथा गृहस्थाच्याहृतं जीवोपमर्दैन नव ति यतीनांतूजमादि दोषरहितमिति ॥ १५ ॥ किंच । (धम्मपावणेत्यादि ) धर्मस्य प्र झापना देशना यथा यतीनां दानादिनोपकर्तव्यमित्येवंनूता या सा सारंजाणां गृहस्था नां विशोधिकायतयस्त्वनुष्ठानेनैव विशुध्यंति । नतु तेषां दानाधिकारोस्तीत्येतत् दूष यितुं प्रक्रमते । नतु नैवैतानिर्यथागृहस्थेनैव पिंमदानादिना यतेलानाद्यवस्थायामु पकर्तव्यं । नतु यतिनिरेव परस्परमित्येवंजूतानियुष्मदीयानिर्दृष्टिनिधर्मप्रज्ञापनादि निः पूर्वमादौ सर्वज्ञैः प्रकल्पितं प्ररूपितं प्रख्यापितमासीदिति । यतो नहि सर्वज्ञाएवं नूतं परिफदगुप्रायमर्थ प्ररूपयंति यथा असंयतैरेषणाद्यनुपयुक्तैग्लानादे वैयावृत्त्यं विधे यं नतूपयुक्तेन संयतेनेति । अपिच नवनिरपि ग्लानोपकारोऽन्युपगतएव । गृहस्थप्रेरणा दनुमोदनाच ततोनवंतस्तत्कारिणस्तत्प्रवेषिणश्चेत्यापन्न मिति ॥ १६ ॥ सबादि अणुजुत्तीदिं, अचयंताजवित्तए ॥ ततो वायं णिराकि चा, ते नुज्जीवि पगनिए॥१७॥ रागदोसानिनूयप्पा, मिबत्ने ण अनिकुता ॥ आनस्स सरणं जंति, टंकणाइव पवयं ॥१७॥ अर्थ-सबाहिं के० ते गोसालादिक मतानुसारी अन्य समस्त अणुजुत्तीहिं के थ नुयुक्ति एटले हेतु दृष्टांते करी अचयंताजवित्तए के पोताने पदे पोतानो पद स्थापन करवाने असमर्थ बता ततो के० ते माटे वायंगिराकिच्चाके वाद मूकीने तेनुजो के० ते फरी फरी विपगप्लिए के विशेष पृष्टपणु करे एटले एम कहेके अमारे जेम परं परागत तेज श्रेष्ठले अन्यथी अमारे कांश काम नथी इत्यादिक कहीने धृष्ट पषु अंगी कार करे पण युक्ति पूर्वक जैनमतानुसारीने उत्तर प्रापी शके नही ॥१७॥ ते रागदो स के० राग अने षे अनियप्पाके परानव्या थका सारी युक्तिये करी प्रत्युत्तर या पवाने असमर्थ एवा मिहत्तण के० मिय्यादृष्टियें करीने अनिता के व्याप्तता या वस्तसरणंजंति के ० ते अनार्य अनेक पाकोस एटले असभ्य वचने दंग मुष्ट्यादिक हण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy