SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहारका जैनागमसंग्रह नाग दुसरा. १७ इत्यप्रतिज्ञोरागद्वेषरहितः साधुस्तेन जानता हेयोपादेयपदार्थपरिछेद केनेत्यर्थः । कथमनु शासिताइत्याह । योयं नवनिरभ्युपगतोमार्गो यथा यतीनां निष्किंचनतयोपकरणाना वात् परस्परत कार्योपकारकानावइत्येष नियतो निश्चितोन युक्तिसंगतोऽतो येयं वागू यथा ये पिंपातं ग्लानस्थानीय ददति ते गृहस्थकल्पा इत्येषा असमीया निहिता अपर्या लोच्योक्ता तथा कृतं करणमपि नवदीयमसमीहितमेव यथा वा पर्यालोचितकरणता न वति वदनुष्ठानस्य तथा नातिकंमूयितं श्रेयइत्यनेन प्राग्वेशतः प्रतिपादितं पुनरपि सह टांतं तदेव प्रतिपादयंति ॥ १४ ॥ एरिसा जावई एसा, अग्गवेणुवक रिसिता ॥ गिदिलो अनिड सेयं, मुंजीन एन निस्करणो ॥ १५॥ धम्मपन्नवणा जासा, सारंना विसोदिया || एन एयाहिं दिवीहिं, पुवमासिं पग्गप्पिष्॥ १२६ ॥ अर्थ - एरिसाजावईएसा के० जो एटले आमंत्रणे करीने तमारी एवी वाणीजे ग्लानने हारनावी नत्रापवो ते घग्गवेणुव करिसिता के० वंशना अम्मी सरखी त्यंत सुक्ष्म एटले कोइ पण युक्तिने खमे नही एवी तमारी वाणी केही ते कहेबे गिहि हिसेयं के० तमे कयुं जे गृहस्थनां खोलो खाहार श्रेय जी के० ते atraat परंतु निरकणो केण्यतिनो पालो प्रहार यतिने जेवो अयोग्य एत मारुं वचन रूडुं नथी मे एम कहियेंबैये के गृहस्थनो खाएयो खाहार सदोष ने य तिनो आयो प्रहार निर्दोषले ॥ १५ ॥ वली साधु तेने कहेबे के धम्मपन्नवणाजासा के० जे तमारी धर्म प्रज्ञाप्ता एटले धर्मदेशना जे यतिने दाननो देवो नथी सारंजाण विसोदिया के केमके दान जे बेते ते सारंन जे गृहस्थ तेनी विशुद्धिन करनार जाणवो कारण के यतितो पोताना अनुष्ठाने शुद्धि पामेढे यतिने दान देवानो अधिकार नथी एया हिंदीहिं के० एम तमारी दृष्टीमां जे यावेळे परंतु ए प्रकारे पुवमा सिं के० जे पूर्वे तीर्थकर यया तेथे उपग्ग पित्र्यं के० नथी प्रकल्प्यो एटले जेरीते तमे धर्म कहोगे तेरीतनो धर्म सर्व कह्यो नथी ॥ १६ ॥ ० || दीपिका - ( एरिसेति) इदृशी एपा वाक् साधुना ग्लानस्यानीय न देयमिति एषा वाक् वेणुवत् वंशवत् निकरिषिता दुर्बला यथा वंशायं दुर्बलं स्यात्तथा दुर्बलेत्यर्थः । तामेव वाचं दर्शयति । गृहिणादन्याहृतं तद्यथा नोक्तुं श्रेयोनतु निक्कूणां । गृहस्थाच्याहृतं जीवो पमर्दहेतुतं साधूनामकल्पमिति ॥ १५ ॥ ( धम्मपन्नवणेति ) या धर्मस्य प्रज्ञापना देशना यतीनां दानादिना उपकर्तव्यमित्येवंभूता सारंनाणां गृहस्थानां विशोधिका विशुद्धिकारि एणी । यतयः स्वस्वानुष्ठानेनैव शुध्यति नतु तेषां दानाधिकारः । एतद्दूषयति । नतुएतानि Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy