SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २६ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे तृतीयाध्ययनं. खलं तेरावq एवी जेनी प्रतिज्ञा नथी ते अप्रतिझ रागदेष रहित तथा जाणया के - जाणते एवे संयत तत्वे सहित तेने हेयोपादेय परमार्थ जाण्याविना तत्तेण अणुसि छाते के परमार्थ करीने ते असाधु एम तेना मार्गने दोष देखाडवानुं तमने कोणे शिवव्यु गएसणीयएमग्गेके माटे अहो तुमारो उपमार्ग ते निश्चय मलतो नथी जे कारणे गिलानने अशनादिक आपे ते गृहस्थ समान जाणवा एवो तमे कहोबो परंतु ए थसमिरकावती के० अणमालोच्याना बोलनारनु कती के जे कर्तव्य अनुष्ठान ते पण अणयालोच्योज देखायले. ॥ १४ ॥ दीपिका-(लित्तेति) तीव्रतापेन साधुनिंदारूपेण लिप्ताव्याप्ताः(ननयेति)निर्विवेकानद्देश कादिनोजित्वात् असमाहिताः गुनाध्यवसायरहिताः । दृष्टांतमाह । यथाऽरुषोवणस्याति कंमूयितं नश्रेयः किंतु अपराध्यति दोषंकरोति एवं यूयमपि निर्विवेकाःवयं किल निष्किंच नाइति रुत्वा कांस्य पात्रादिकं परिहत्यैतदनावादवश्यमशुझाहारपरिनोगकारिणः निष्किं चनत्वात्पात्रादिपरिहारोन श्रेयो व्रणस्यातिकंमूयितमिव ॥१३॥ (तत्तेणेति) ते गोशालम तानुसारिणयाजीविकादयोदिगंबरावा तत्वेनाऽनुशासिताः शिदांया हिताः केन अप्रतिइन इदंमया समर्थनीयमिति प्रतिझा सा नास्ति यस्याऽसावप्रतिज्ञोरागोषरहितः साधुस्तेन जा नताझानवता । कथमनुशिष्टाश्त्याह । (णएसेति) । योनवनिरंगीकृतः सनियतोन युक्ति मोमार्गः । याच साधुनिंदा वाक् सा समीदयोक्ता आचार्यकथिता। तथाकतिः क्रिया प्यविचाररम्यैव ॥ १४ ॥ ॥ टीका-किंचान्यत् (लित्ताइत्यादि) यूयं षट्जीवनिकायविराधनयोद्दिष्टनोजित्वेना निगृहीतमिथ्यादृष्टितया च साधुपरिनाषणेन च तीव्रोनितापः कर्मबंधरूपस्तेनोपलिप्ताः संवेष्टितास्तथा (नसयत्ति) सदिवेकशून्यानिदापात्रादित्यागात्परगृहनोजितयोदेशकादि नोजित्वात् । तथा असमाहिताः गुनाध्यवसायरहिताः सत्साधुप्रपित्वात् । सांप्रतं ह ष्टांतारेण पुनरपि तदोषानिधित्सयाह । यथाऽरुषोत्रणस्यातिकंयितं नविलेखनं नश्रे योनशोजनं नवति । अपित्वपराध्यति तत्कंमयनं व्रणस्य दोषमावहति । एवं नवंतोपि सदिवेकरहिताः वयं किल निष्किंचनाश्त्येवं निष्परिग्रहतया षटजीवनिकायरहणनूतं निदापात्रादिकमपि संयमोपकरणं परिहतवंतः। तदनावाचावश्यं नावी अगुवाहारपरि जोगश्त्येवं इव्यदेवकालनावानपेरणेन नातिकंडूयितं श्रेयोनवतीति नावः॥१३॥ अपि च । (तत्तेणेत्यादि) तत्वेन परमार्थेन मौनीज्ञानिप्रायेण यथावस्थितार्थप्ररूपणया ते गो शालकमतानुसारिणबाजीविकादयः कोटिकाअनुशासितास्तदन्युपगमदोषदर्शनारेण शिक्षांया हिताः । केनाप्रतिझेन । नास्य मयेदमसदपि समर्थनीयमित्येवं प्रतिझा विद्यते www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy