SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागमसंग्रह नाग इसरा. शरण्य समेतवतिष्ठते । तदेवं गृहस्थगृहे तनाजनेषु गुंजानाग्लानस्य च गृहस्यैः कारयं तो यूयं प्रवश्यं बीजोदकादिनोजिन नदेशकादिकतनोजिनश्चेति ॥ १२ ॥ ॥ टीका - यं तावत्पूर्वपदस्य च दूषणायाह । ( हतेपरिना सेकेत्यादि) । यथा नंतर तानेवं प्रतिकूलत्वेनोपस्थितान् निक्कुः परिभाषेत ब्रूयात् । किंनूतो मोक्ष विशारदो मोक्षमार्गस्य सम्यक्ज्ञानदर्शनचारित्ररूपस्य प्ररूपकः । एवमनंतरोक्तं यूयं प्रभाषमाणाः संतः इष्टः पोष्पदोऽसत्प्रतिज्ञाच्युपगमस्तमेव सेवध्वं यूयं यदिवा रागदेषात्मकं पक्ष ६यं सेवध्वं यूयं । तथाहि । सदोषस्याप्यात्मीयपक्षस्य समर्थनाागो निष्कलं कस्याप्यस्मद न्युपगमस्य दूषणाद्वेषोऽथैवं पक्ष इयं सेवध्वं यूयं । तद्यथा । वदयमानीत्या बीजोदको द्दिष्टकतनो जित्वा गृहस्थाः यतिर्लिंगाच्युपगमात्किल प्रत्रजिताश्वेत्येवं पक्ष ६ यासेवनं जवता मिति । यदिवा स्वतोऽसदनुष्ठानमपरंच सदनुष्ठायिनां निंदन मितिभावः ॥ ११ ॥ याजीविका दीनां परतीर्थिकानां दिगंबराणां वा सदाचार निरूपणायाह । (तुने नुंज हेत्यादि ) किल वय मपरिग्रहतया निष्किंचनाएवमन्युपगमं कृत्वा यूयं मुंग्ध्वं पात्रेषु कांस्यपात्र्यादिषु गृहस्थ नाजनेषु तत्परिजोगाच्च तत्परिग्रहोऽवश्यं नावी । तथाऽहारादिषु मू कुरुध्वमित्यतः कथं निष्परिग्रहाच्युपगमोजवतामकलंकइति । अन्यच्च ग्लानस्य निहाटनं कर्तुमसमर्थ स्य यदपरैर्गृहस्थैरन्याहृतं कार्यते । नवनिर्यतोरानयनाधिकारानावा गृहस्थानयने च योदो पसनावः सनवतामवश्यंभावीति । तमेव दर्शयति । यच्च गृहस्थैर्बीजोदकाद्युपमर्देना पादितमाहारं मुक्का तं ग्लानमुद्दिश्योद्देशकादि यत्कृतं यन्निष्पादितं तदवश्यं परिजोगा यावतिष्ठते । तदेवं गृहस्थगृहे तभाजनादिषु गुंजानास्तथा ग्लानस्य च गृहस्थैरेव वै यावृत्त्यंकारयंतो यूयमवश्यं बीजोदकादिनो जिन उद्देशिका दिकतनोजिनश्चेति ॥ १२ ॥ लित्ता तिवा नितावेणं, नसच्या असमादिया ॥ नातिकंमइयं से यं यस्सावरती ॥ १३ ॥ तत्ते अणुसिद्धाते पडिने जाया || एएस लिए मग्गे, समिरका वर्ती किती ॥ १४ ॥ अर्थ-तिवानितावेण के० तुमे व काय जीवनी विराधना तथा साधुनी निंदारूप तीव्र तापे एटले संतापे करी जित्ता के लिप्तो तथा उशया के० विवेक रहित बोवली समाहिया एटले सुनध्यान रहितो माटे जेम नातिकंकूश्यं सेयं के० कंफू एटले खुजली तेनेत्यंत खरावी श्रेयकारी नयी किंतु रुयस्स के गुंबडाने खरयुं थकुं वरती के० अपराधियें घणा दोषनी वृद्धि करे तेम तमने साधु साथे देव पं करवुं श्रेय नयी ॥ १३ ॥ अपनेि के० जे खराने खोटुं ठेरावनुं धने खोटाने Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy