SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. १ ग्रेनवंति तथा तेपि संयमनारवहनप्रति विचिकित्सां समापन्नानिमित्तगणितादिकं जीविकार्थ प्रत्युपेदंतइति ॥ ५ ॥ सांप्रतं महापुरुषचेष्टिते दृष्टांतमाह । (जेनसंगामेत्या दि)। ये पुनर्महासत्वाः । तु शब्दोविशेषणार्थः। संग्रामकाले परानीकयुवावसरे ज्ञाता रोलोक विदिताः। कथं शूरपुरंगमाः शूराणामग्रगामिनोयुझावसरे सैन्यायस्कंधवर्तिनति एवंनूताः संग्रामं प्रविशंतोन टष्टमुत्प्रेदंते नार्गादिकमापत्राणाय पर्यातोचयंति । तेचा नंगरुतबुझ्योपित्वेवं मन्यते । किमऽपरमत्रास्माकं नविष्यति यदि परं मरणं स्यातच शाश्व ते यशःप्रवाहमिलतामस्माकं स्तोकं वर्ततइति । तथाचोक्तं । विशरारुनिरऽ विनश्वर, मति चपलैः स्थास्नु वांबतां विशदं ॥ प्राणैर्य दिशूराणा, नवति यशः किं न पर्याप्तं ॥१॥६॥ एवं समुछिए निस्कू, वोसिका गारबंधणं ॥ आरंनं तिरियंकटु आत्तताए परिवए॥७॥ तमगे परिनासंति, निरकयं साहजी विणं ॥ जे एवं परिनासंति,अंतए ते समाहिए ॥७॥ अर्थ-एवं के० एरीते निरकू के साधु संयमने विषेष समुहिए के० सावधान थयो बतो, तथा अगारबंधणं के गृहस्थावासमुं बंधन तेने वोसिजा के बांकीने, तथा प्रारंनं के पारंन जे सावद्यानुष्टान तेने तिरियं कटुके० तिर्बो करीने एटले, आरंनने दूर क रीने यात्तत्ताए परिवएके एक मोक्ने विषे सावधान थाय, संयमानुष्ठानने विषे प्रवः॥७॥ अध्यात्माविषीदनार्थाधिकारोगतःके ० ए यात्मा थकीजे विवाद ते कह्यो. हवे बीजो थ धिकार परवादिना वचन श्राश्री कहे. एगे के एक कोइ परने उपकार रहि त एवा दर्शनने ग्रहण करनारा गोसालीक मतना अनुसारी तथा दिगंबरा दिक एवा अन्य तीथिकना साधु तं के ते पूर्वोक्त साहुजीवणं के साधु एटले रूडी श्रा जीवणं एटले बाजीविकाये प्रवर्तनार अर्थात् परने उपकार करनार, रूडा आचारे प्रव र्तमान एवा निरकूयं के साधुने परिनासंति के एवीरीते कहे. इतिकोर्थः तेनी निंदा करे, तो जे के० जे धर्मना अजाण एवं के० एम पूर्व कर्वा, तेम परिनासंति के साधु ना याचारनी निंदा करे ते के० तेवा अन्यतीर्थिक साधु समाहिए के० समाधि एट ले सम्यक् अनुष्ठान थकी अथवा मोदयकी अंतए के वेगला जाणवा. ॥ ७ ॥ ॥ दीपिका-दार्टीतिकमाह । (एवमिति ) एवं निर्रपि महासत्वः सम्यक्संयमे नहि तः कषायादिवैरिवर्ग जेतुं प्रवृत्तः। यतः । कोहंमाणं च मायं च,लोहं पंचिंदिवाणिय। ऊयं चेवमप्पाणं,सबमप्पे जिएजिया किंकृत्वा समुबितः अगारबंधनं गृहपाशं व्युत्सृज्य त्यका बारंनं तिर्यकृत्वा निराकृत्य यात्मत्वाय शेषकर्मरहितत्वाय परिव्रजेत् संयमे प्रव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy