SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १२ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे तृतीयाध्ययनं. तत इति ॥ ७ ॥ श्रध्यात्मविषीदनाधिकारोगतः अथ परवादिवचनाधिकारमाह । ( व इति) के परवादिनः साधु निक्कुं साधु शोभनं जीवितुं शीलमस्य सतथा तं एवं परि नाते । ये ते पुष्टधर्मागोगोशालक मतानुगताः आजीविका दिगंबरावा ये ते एवं वक्ष्यमा परिनाते साधुनिंदति ते अंतके पर्यंते समाधेमा दाह्याइति शेषः ॥ ८ ॥ ॥ टीका - तदेवं सुनदृष्टांत प्रदश्य दातिकमाह । ( एवमित्यादि ) यथा सुनटाज्ञा तरोनामतः कुलतः शौर्यतः शिक्षातश्च तथा सन्निबधपरिकराः करगृहीतहेतयः प्रतिन समितिने दिनोन पृष्ठतोवलोकयंति । एवं निक्कुरपि साधुरपि महासत्वः परलोकप्रति स्पर्द्धन मिडियकषायादिकमरिवर्ग जेतुं सम्यक् संयमोबाने नोबितः समुचितः । तथा चोक्तं । कोहं माणं च मायंच लोहं पंचेंदियाणिय । कयं चेवमप्पाणं सवमप्पे जिए जि यं ॥ किं कृत्वा समुचित इति दर्शयति । व्युत्सृज्य त्यक्ता अगारबंधनं गृहपाशं तथा यारं सावधानुष्ठानरूपं तिर्यक्कृत्वाऽपहस्तयित्वात्मनोजावयात्मत्वमशेषकर्म कलंकरहित त्वं तस्मै श्रात्मत्वाय । यदिवा श्रात्मा मोहः संयमोवा तनावस्तस्मै तदर्थं परिसमंताद्वजेत् संयमानुष्ठान क्रियायां दत्तावधानोभवेदित्यर्थः ॥ ७ ॥ निर्युक्त यदनिहितमध्यात्मविषी दनं ततमिदानीं परवादिवचनं द्वितीयमर्थाधिकारमधिकृत्याह । ( तमेगेइत्यादि ) तमिति । साधुके ये परस्परोपकाररहितं दर्शनमापन्नाश्रयः शलाकाकल्पास्ते च गोशालक मतानुसारित्र्य जीविका दिगंबरावा तएवं वक्ष्यमाणं परिसमंतानापते । तं निकुकं सा ध्वाचारं साधु शोभनं परोपकारपूर्वकं जीवितुं शीलमस्य ससाधुजीविनमिति । ये ते ऽपुष्ट धर्मा एवं वक्ष्यमाणं परिभाषते साध्वाचारनिंदां विदधति तएवं नूतायंत के पर्यंते दूरे समाधे महाख्यात्सम्यक् ध्यानात्सदनुष्ठानात् वा वर्ततइति ॥ ८ ॥ संबध सम कप्पानु, अन्न मन्नेसु मुनिया || पिंम्वायं गिलास स्स, जं सारेह दलाढ्य ॥ ए ॥ एवं तुप्ने सरागवा, अन्न मन्न वसा ॥ न सप्पद सप्नावा, संसारस्स अपारगा ॥ १० ॥ अर्थ- हवे ते गोसालकादिक मतानुसारी जे कहे ते देखाडेबे. संबन्धसमकप्पान के० निश्चयथकी ग्रहस्थ समान तमारो कल्प एटले याचारले; अर्थात् तमे मोहे करी arrat नमन्ने के० जेम ग्रहस्थ ग्रन्योन्य परस्पर माहोमांहे मातापितादिकनी सार संभाल करे तेम तमे पण माहोमांहे याचार्यादिक उपर मुखिया के मुर्छित येला बो ते केवीरीते मुहितो ते देखाडे ने पिंमवायं गिलाणस्स के० पिंम एटले निक्षा ते गिलाण एटले रोगीने अर्थे जंके० जेमाटे सारेह के० गवेषो बो दलाहय के० निक्षा याणी यापोटो. च शब्द थकी गुर्वादिकनो वैयावच्च करोबो तेमाटे तमे गृहस्थ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy