SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १८० द्वितीये सूत्रकृतांगे प्रथम श्रुतकंधे तृतीयाध्ययनं. कटि संस्थानीयं (णूमंति) प्रबन्नं गिरिगुहादिकं किमित्यसावेवमवलोकयति । यतएवं मन्य ते । तत्रैवंभूते तुमुले संग्रामे सुनटसंकुले कोजानाति कस्यात्र पराजयोनविष्यतीति यतो दैवायत्ताः कार्यसिद्धयस्तोकैरपि बहवोजीयंतइति ॥ १ ॥ किंच ( मुहुत्ताणमित्यादि ) मु दूर्त्तानामेकस्य वा मुहूर्तस्यापरोमुहूर्त: काल विशेषलक्षणोव सरस्तादृग्नवति यत्रजयः प राजयोवा संभाव्यते तत्रैवं व्यवस्थिते पराजितावयमपसर्पामोनश्यामइत्येतदपि संभाव्य स्मद्विधानामिति नीरुः ष्टष्टतयापत्प्रतीकारायै शरणमुपेक्षते ॥ २ ॥ एवं तु समाएगे, अबलं नच्चारण अगं ॥ प्रागयं जयं दि स्स, प्रविकप्पंति मंसुयं ॥ ३ ॥ कोजाइ विश्वातं, तीन उदगा नवा ॥ चोइऊंता पवरकामो, सो प्रतिपकमियं ॥ ४ ॥ 0 - हवे पूर्वोक्तदृष्टांत, कायर साधु साथे मेलविएलैए एवंतु के० एरीते समलाए गे के० को एक श्रम प्रवर्जित अल्प सत्वना धणी ते घप्पगं के० पोताने विषे बलं के० प्रबलप एटले संयमरूप नार वहेवाने जाव जीवसुधी पोताने विषे स म पनचा के० जातीने लागयंनयं के० अनागत एटले यागमिक कालनो न दिसके देखीने, एटले यागत वृद्धावस्थायें तथा ग्लानावस्थायें तथा डुर्निने वि मने गुं त्राण शरण थशे अविकप्पं तिमं सुयंके० एवी कल्पना करीने ठेरावकरे के मने व्या कर्ण, ज्योतिष, वैद्यकादिक त्राण शरण यशे माटे तेवा शास्त्रो नणे ॥ ३ ॥ कोजालइके० कोण जाणे विवा के मुजने केवा कारण थकी संयमनो व्रंस थशे. बी के स्त्रीचकी से उदगाव किंवा उदक एटले सचित्तपाणीना परिनोग यकीयशे, केमके कर्मनी वि चित्र frame कप्पियंके० प्रकल्पित पूर्वोपार्जित इव्य नथी जे ते समय म ने काम यावे; तो तेवखते चोइताके० कोइयें अमने पूठ्या थकां पवरकामो के० व्यादि कहि रीते चितवन करी ज्योतिषादिकने विषे यत्न करे ॥ ४ ॥ ם ॥ दीपिका - श्लोक येन दृष्टांतं प्रदर्शये दाष्टतिकमाह । ( एवमिति ) एवं पूर्वोक्तह ष्टांतेन श्रमणा के अल्पसत्वायात्मानमबलं संयमनारवहनाक्रमं ज्ञात्वाऽनागतमेव जयं दृष्ट्वा इदंव्याकरणं गणितं ज्योतिष्कं वैद्यकं मंत्रादिकं वा श्रुतमधीतं मम त्राणाय स्यादि ति विकल्पते मन्यते ॥ ३ ॥ ( कोजालइति ) कोजानाति व्यापातं संयमाशं । के न पराजितस्य मम संयमाभ्रंशः स्यादिति । किंस्त्रीतः किंवा नदकात् स्नानाद्यर्थमुदकसेवना निजाषात् इत्येवं ते वराकामन्यते ननो ऽस्माकं किंचित्प्रकल्पितं पूर्वोपार्जितं इव्यम स्ति यत्तस्यां दुःखावस्थायां कार्य ममेति । यतश्वोद्यमानाः परेण ष्टव्यमानावयं हस्तिशि Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy